________________
२०६
पाभ्युिदय नस्मिन्नित्ति । तस्मिन् वैलासे । भुजगवलयं भुजग एव वलयं तत् । "कटक वलयोऽस्त्रियाम्” इत्यमरः । हित्वा मुक्त्वा । शम्भुमा ईशातदिगोशेन । वत्तहस्ता दत्तो हस्तो यस्याः सावितीर्णकरालम्बा । इयं गोरी पार्वती । संप्राप्य समागत्य । आनोसरस्नेः इन्द्रनीलमणिभिः । विरचिते कल्पिते । उच्चैः महति । क्रोडाशैल इन क्रीडादाविव । त्वयि भवति । पादचारेण चरणगमनेन यानादि हित्वेत्यर्थः । यदि च बिहरेत् राचरेत्तहि | 1. मार: । "मास्का '' वननिर्घोष । लङ् सिसिफणिभयात् मितिश्चामी फणिन मिनिफणिः कालोग्गः । "सिति धबलमेचको" इत्यमरः । इति भयात् भीतेः। संघलेविनी मनः खेदवती । मास्म भूत् म भक्त । क्रीडाशैल इति त्वदपरि विहरणेत्वं गर्जयमि चेत् तस्याः कालोरग इति भीतिर्भवेत् छलि तात्पर्यम् ।।५।।
अन्वय---भुजगवलयं तस्मिन् हित्वा शम्भुना दत्तहस्ता इयं गौरी सम्प्राग्य आनीलरत्नः उच्चैः विरचिते क्रीडाशैले श्व त्वयि यदि च पादचारेण विहरेत् सितिफणभयात मलेदिनी मा स्म भूत (इति) मा स्म स्फूर्जः ।।
अर्य-सर्परूप कड़े को अथवा मण्डलाकार परिणमित अपने शरीर को कैलाश पर्वत पर छोड़ कर रुद्र के तुल्य ईशान दिशा के स्वामी द्वारा हाथ का सहारा दो हुई यह गौरी के सदश मौर अंग वाली स्त्री अथवा ईशान दिना के स्वामी की पत्नी आकर अत्यधिक नीलवर्ण वाले रत्नों से अत्यन्त ऊँचे रचे गए क्रीड़ा पर्वत के समान तुम्हारे ऊपर यदि पैदल विहार करे (तब) काले साँप के भय से (वह) मानसिक दुःख से युक्त न हो अतः गर्जना की ध्वनि मत करो। विशेष-योगिराट् पण्डिताचार्य ने गौरी का अर्थ पार्वती किया है।
इन्द्राणी चेदुपगतवतो जैनगेहानुपातं, तस्मिन्निज्यां रचयितुमना देवभवस्था तदास्याः । भङ्गीभवस्या विरचितवपस्तम्भितान्तर्जलौघः, सोशनत्वं कुरु मणितटारोहणायायचारी' ॥६॥
इन्द्राणोति ।। तस्मिन् कलासे । इन्प्राणी शची महादेवो "वरुणेन्द्रमृऽभवशर्वद्रान्" इत्यान् । 'नृदुग्" इति डो इज्यां जिनेन्द्र पूजाम्। रचयितुमना: कर्तुमनाः सनी । देवभक्त्या अर्हद्भक्त्या । जैनगेहानुपातं चैत्यालयममीपम् । उपगतवतीचेत् मागतानेत्' । तवा नरामये । त्वं भवाम् । मङ्गोभक्त्या मलीनां पर्वणां भक्त्या रचनया। विरचितमपुः कल्पिनशरीर- सन् । क्तिनिषेवणे भागे रचनायाम्" इति शब्दार्णवे। स्तम्भितारतर्जलोषः स्तम्भितो घनीभाव गभिनो१. अग्रयायीत्यपि पाठः ।