________________
द्वितीय सर्ग
त्वय्यारूठे शिखरमभितोऽधित्यका तस्य मन्ये, पाश्र्वाग्रे वा पुनरपि वशास्यावतारप्रपञ्चम् | लीलामस्तिमितनयनप्रेक्षणीयां भवित्रीमंसन्यस्ते सति भूतो मेखके वाससीय ॥७४॥
२०५
त्वयति । तस्य कैलासस्य शिवरमभितः शिखरस्य सर्वतः "हाधिक्समया" इत्यादिना द्वितीया । अविश्वकान् ऊर्श्वभूमिम् उपत्यका रामन्ना भूमिमधित्यका" इत्यमरः । स्वयि भवति । आके निविष्ठे सति । पुनरपि प्रागिव पश्चादपि । दशास्यावतारप्रपत्रं दशास्यस्य रावणस्य अवतारस्य प्रपञ्चं विस्तारम् | "विपर्यास विस्तरे च प्रपञ्चः" इत्ममरः । मन्ये जाने। पाश्वर्य वा पार्श्वपरिभागे वा | या शब्दः पक्षान्तरे । "उपमायां विकल्पे वा" इत्यमरः । स्वयि तदधित्यिकायामारूके रातीति पुनरन्वयः । मैच के स्यामले | "कालश्यामल मे चका" इत्यमरः । वार्सासि वस्त्रे । " वस्त्र माच्छादनं वासः" इत्यमरः । हलभृतः बलभद्रस्य । " मुसली हली" इत्यमरः । अंसन्यस्ते असे भुजशिरसि । न्यस्यते स्म तथोक्तं तस्मिन् । "स्कन्धे भुजनिरोंसोऽस्त्री' इत्यमरः । सति अस्तीति सन् तस्मिन् सति । इव यद्वत् तद्वत् । अद्रेः कैलामस्य । भवित्र भाविनीम् । स्तिमितनयन प्रेक्षणीय स्तिमिताभ्यां निर्निमिवाभ्यां नयनाभ्यां प्रेक्षणीयाम् दर्शनीयाम् अतिप्रकृष्टामित्यर्थः । सीला शोभामिति वा पाठ: । मन्ये जानामि । "बुद्धिमति ज्ञाने' । त्वयि अग्रभा ये बलभद्रभुजशिरः स्थितश्यामवस्त्रेणोत्प्रेक्ष्यते इत्यर्थः ॥ ७४ ॥
ト
अन्वय-तस्य शिखरं अभितः अधित्यकां त्वयि बारू (सति ) दशास्यादतारप्रपञ्चं मन्ये । पुनः अपि पाइने वा त्वयि आले) मेचके वाससि अंसन्यस्ते सति भृतः एव स्तिमितनय प्रेक्षणीयां बजे: लीलां भवित्री ( मन्ये ) |
अर्थ – कैलाश पर्वत के शिखर के चारों ओर पहाड़ के ऊपर की समतल भूमि में आपके आरूढ़ होने पर दशानन (रावण) के आकार का आविर्भाव मानता हूँ । तुम आरूढ़ होकर बगल में अथवा कन्धे पर काले रंग वाला वस्त्र रख लोगे तो कैलाश पर्वत की बलराम के समान निश्चल नेत्रों से दर्शनीय शोभा हो जायगी । एकान्तरितार्थवेष्टितम् ---
तस्मिन्हित्वा भुजगवलयं शम्भुता वत्तहस्ता, सम्प्राप्योन्चेविरचित इवानीलरत्नैस्त्वयीयम् ।
क्रीडाशैले यदि च विहरेत्पादचारेण गौरी
मा स्म स्फूर्जः सितिफणिभयान्मा स्म संक्लेदिनी भूत् ॥७५॥