________________
द्वितीय सर्ग
२०३
21
तारः पुण्यानवे दृष्टव्यः शुभ्रास्फटिकटमा शोभि गण्डोपलरूप शुभ्राणां निर्मलानाम् अवभ्राणां स्थूलानां स्फटिकानां घटनया शोभिनो मनोहराः गण्डोपलाः यस्य तथोक्तस्य । " अदनं भूरि भूयिष्ठम्" इति धनञ्जयः । गण्डशैलास्तु च्युताः स्थूलोपा गिरेः" इत्यमरः । त्रिदशवनितावणस्य विदेशस्य स्वर्गस्य वनितानां दर्पणम् यदर्थं तस्य । स्वस्सीमन्तिनीनां संमुखीनीनो पमस्व राजत्वाद्विम्बग्राहित्वाद्वेदमुक्तम् । कैलासस्य अष्टापदगिरैः कैलासाचलस्व प्रान्तं व्रजेति तात्पर्यम् ||३१||
क्षीरावच्छच्छविभिरभिसः प्रोच्चलग्निर्झरौघैः, कुमुदविशदेय वितत्य स्थितः खम् । नूत्तारम्भे प्रतिकृतिगतस्यादिभर्तुः पुरस्ताव्राशीभूतः प्रतिवितमिद बकस्यादृहाः ॥७२॥
क्षीरादिति । यः कैलाशाचलः । क्षीरात्पयसेोपि । अच्छ छविभि: निर्मल-कान्तिभिः । त्रिष्वागाधात्प्रसन्नोच्छः' इत्यमरः । अभितः परितः । प्रोन्चलन्निर्शरौघैः प्रोच्चतां उद्गच्छतां निर्भराणां प्रवाहाणाम् ओघः समूहः । कुमुदविशवैः । "सिते कुमुदकर विशदश्येतपाण्डराः" इत्यमरः । शृङ्गोच्छ्रायः शिखराणामुन्नतिभिः । "नगाद्यारोह उच्छाय उत्सेवदत्रोच्छ्रयश्च सः इत्यमरः । खम् आकाशम् । "सुरवर्त्म स्वम्" इत्यमरः । वितथ्य व्याप्य । प्रतिकृतिगतस्य । प्रतिमात्मकस्य ।. "प्रतिकृति रवी पुंसि प्रतिनिधिः " इत्यमरः । आविभर्तुः आदिजिनेश्वरस्य । पुरस्तात् मग्रतः । त्र्यम्बकस्य ईशान दिश्पतेः । नृतारम्भे आनन्दनर्तनप्रारम्भे । "शास्त्रं नृत्तं च नर्तने" इत्यमरः । अट्टहास हा सभेदः । " मट्टोऽतिशयभूमी" इति यादव: । " अट्टहासो महत्तरे" इति विदग्धचूडामणी । हामादोनां घावल्यं कवि समय सिद्धम् प्रतिदिनं दिनं प्रति । राशीभूत इव पुञ्जीभूत इव । स्थितः तिष्ठति
44
स्म ॥७२॥
अन्वय---- शैलस्य तस्मात् रन्नात् धूमप्रचय इव निःसृत्य ऊर्ध्वं च गत्था क्षीरात् अच्छच्छदिभिः अभितः प्रोच्वलन्निर्शरोत्रः कुमुदविशदेः शृङ्गोच्छ्रायः प्रतिकृतिगत्तस्य आदिभर्तुः पुरस्तात् प्रतिदिनं नृत्तारम्भ राशीभूतः व्यम्बकस्य अट्टहासः इव खं वितत्य यः स्थितः तस्य दशमुखभुजो न्वासितप्रस्थसन्धेः शुभ्रादस्रस्फटिकघटनाशोभि गण्डोपलस्य, त्रिदशवनितादर्पणस्य कैलाशस्य अतिथि
,
स्याः ।
अर्थ — क्रौञ्च नामक पर्वत के उस विवर से धुर्वे के समूह के समान निकल कर तथा ऊपर (आकाश मार्ग में) जाकर दूध से भी अधिक स्वच्छ