________________
पार्वाभ्युदय एकान्तरितार्धवेष्टितानीतःबह्वाश्चर्ये हिमवति कृतालोकनत्वावसमस्तेनोदीची विशमनुसरेस्तिर्यगायामशोभो । कृष्णः सर्पो गुरुरिव गिरेगह्वरान्निध्यताशु,
धामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥७०॥ बल्लिति । बहाश्वर्य बहु आश्चर्य यस्मिन् नस्मिन् । हिमवति हिमाचले । कुसालोकनत्वात् विहिलदर्शनत्वात् । असङ्गः मङ्गहीनः । तिर्यगायामशोभो तिर्यगायामेन क्षिप्रप्रवेशार्थ तिरश्चीनदैच्चण शोभत इति तिर्यगायामशोभी मन् । ताच्छील्ये धिनञ् । "देध्यमाणा म आरोहः" इत्यमरः। गिरेः क्रौञ्चगिरेः । गवरात् गुहाद्वारात । “दरी तु कन्दरो वा स्त्री रेवसातबिले गुहा । गह्वरम्" इत्यमरः । गुरुमहान् । कृष्ण: सर्प इव कालोरग इव । बलिनियमनाम्युद्यतस्य दलिनियमने बले: बलिनामविप्रस्य नियमने बन्धने । अभ्युद्यतस्य प्रवृत्तस्य । विष्णो: विष्णुमुनेः ।। श्यामः कृष्णवर्णः । पार इव चरण इद | आशु शोघ्नम् । निष्पत निर्गच्छ ॥७०।।
अन्वय-वह्वाश्च हिमयति कृतालोकनत्वात् ममङ्गः तिर्यगायामशोभी (त्वं ) तेन उदीची दिशं अनुसरेः । गुरुः कृष्णः सर्प इव बलिनियमने अम्युध तस्य विष्णोः ट्यामः पादः इव गिरेः गह्वरात् आशु निष्पत् ।
अर्थ-बहुत से विस्मयावह दृश्यों से सम्पन्न हिमालय पर्वत को प्राप्त करने का निश्चय करने के कारण निरासक्त तिरछे विस्तार से शोभित तुम क्रौञ्च नामक पर्वत के विवरमार्ग से उत्तर दिशा का अनुसरण करो। बिल से निकलने वाले महाकाय काले सर्प के समान तथा बलि को बांधने के लिए तत्पर विक्रिया ऋद्धि को प्राप्त विष्णु कुमार नामक मुनिराज के काले वर्ण वाले पैर के समान तुम पर्वत की गुफा से शीघ्र निकल जाओ।
तस्माद्धमप्रचय इन निःसृत्य शैलस्य रन्ध्रायुगरवा चोर्ध्वं वशमुखभुजोच्छ्वासितप्रस्थसन्धेः। शुभ्रादभ्रस्फटिकघटनाशोभिगण्डोपलस्य, कैलासस्य त्रिवशवनितादर्पणस्याऽतिथिः स्याः ३७१॥
तस्मादिति । शैलस्य क्रौनाचलस्य । तस्मात् रस्मात् तद्विघरात् । धूमप्रचय पद धूमसमूह इव । मिःसृत्य निष्क्रम्य | ऊचं व्योममार्गम् । गत्वा च चलिस्वापि । वशमुखभुजोच्छ्वासितप्रस्थसन्धेः दशमुखस्य रावणस्य भरुच्छ्वासिताः विश्लेषिताः प्रस्थानां सानूनाम् "कटकोन्त्री नितम्बोऽः स्तुः प्रस्थः सानुरस्त्रियाम्" इत्यमरः । सन्धयो यस्य तथोक्तस्य । "रन्ध्र संश्लेषयो सन्धिः" इति धनञ्जयः । एतत्कथाव