________________
द्वितीय सर्ग
२०१ अलिकलकलं प्रोद्गायतीषु ते ध्वनिः मुख, इव, कन्दरीषु निर्बादी स्थात् चेत्, तत्र, पशुपतेः सङ्गीतार्थः ननु समस्तः भावी । ___ अर्थ-भगवान के चरणचिह्नों की आराधना के अवसर पर इन बाँसों को इस प्रकार स्पष्ट, गम्भीर और उच्च ध्वनि करने पर तथा किन्नरियों द्वारा त्रिपुरविजय अत्यन्त कोलाहल पूर्वक गाने पर यदि मृदंग के समान तुम्हारी ध्वनि कन्दराओं में प्रतिध्वनित होगी तो प्राणियों की रक्षा करने वाले भगवान् अर्हन्त का संगीत पूर्ण हो जायगा ।
प्रालयानेरपस्टमासिकम्प तांस्ताविशेषान्, तस्यादूरे कुकधिकविताकल्पितं तत्प्रतीयाः । हंसवारं भगुपतियशोवर्म यत्कोचरन्ध्र, दण्डेनाविष्कृतमिव गुहद्वारकं वैजयार्धम् ॥६९॥ शालेयाद्रेरिति । प्रालया: हिमवद्गिरेः । उपसट तटसमीपे । "शब्दप्रया" इत्यव्ययीभावः । सांस्तान प्रदेशान् । 'वीप्सायाम्" इति द्विरुक्तिः । विशेषान् प्रष्टव्यार्थान् | "विशेषोऽवयव द्रव्ये प्रष्टव्योत्तमवस्तुनि ।" इतिशब्दार्णवे । अतिकम्प दर्शदर्श गत्वा । तस्य हिमाद्रेः। भकूरे समीपे । पत् भगपति पशोवरन भृगुपतेः जामदग्न्यस्य यशसः कोर्तेः वर्त्म प्रवृत्तिकारणमित्यर्थः । हंसदारं हंमानां द्वारं मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रण सञ्चरन्तीति सदागमः । कोचरन क्रौञ्चस्पादेः रन्ध्र विवरं तत् कुकविकषिताकल्पितम् कुत्सितकवित्वरचित लौकिकजनः कल्पितमित्यर्थः । बंजमार्य चक्रिणां विजयस्य अर्थ विजयाथः रजताद्रेः विजयस्मार्थस्थेदं वजयार्धम् | गुहाद्वारक मिव बारमेक द्वारक गुलायाः द्वारक कन्दरद्वारमिव । प्रसोयाः प्रतिविशेः । अत्र क्रौञ्चरन्यमिति क्वचिद्गुहाविबास्म विजया गुहोपमया महत्त्व लक्ष्यते ।।६९।३।।
अन्वय-प्रालयाद्रेः उपतट तान् तान् विशेषान् अतिक्रम्य तस्य अदूरे कुकविकविताकल्पितं, हंसद्वार, भूगुपतियशोवर्म यत् क्रौश्नरन् तत् दण्डन आविष्कृत बैजया गुहाद्वारकं इन प्रतीयाः । ____ अर्थ-हिमालय पर्वत के तद के समीप में सब देखने योग्य पदार्थों का अतिक्रमण कर उसके ( हिमालय के समीप में कुकवि की कविता से कल्पित हंसों का द्वारभूत और परशुराम की कीर्ति का मार्ग स्वरूप जो कोचपर्वत का छिद्र है उसे ( चक्रवर्ती के ) दाड से खोले गये विजया पर्वल के मुहावार के समान आनो।