________________
पार्वाभ्युदय
अन्वय-नस्य उपाने आताद्यगोष्टी रियिषवः अनिल: पूर्यमाणाः कोषकाः नूनं मधुरं गन्दापन्त। नत्र लोकभतु : जिनस्य आमेवा विनिननुपुभिः संग्काभि किन्नरीभिः पिरविजयां गीयते ।
अर्थ- भगवान के चरणन्यास के समीप में वादागोष्ठी को रचने के इच्छुक, वायुओ से भरे हुए बाँस निश्चित रूप से मधुर पशब्द करते हैं। वहां पर लोकाधिपति अर्हन्त भगवान की भक्ति करने की इच्छुक रक्त. फण्ठी अथवा सातिशयक्ति वाली किन्नरियों के द्वारा औदारिक, तेजस और कार्मण इन तीनों शरीरों के विजय ( मोक्ष ) का गीत गाया जाता है।
वेणुष्वेषु स्फुटमिति तवा मन्त्रतारं वनस्सु प्रोद्गायन्तीष्वतिकलकलं तज्जयं किन्नरोषु । मिहावी' ते मुख व स्कन्वरीषु ध्वनिः स्यात् सङ्गीतार्यों ननु पशुपतेस्तवभावी समस्तः ॥६॥ वेणुष्विलि । तवा तत्समय । एप पे । तेव वशेषु । "शतपर्वा यवफलो वेणुमस्करतेजनाः' इत्यमरः । स्फुट व्यक्तम् । मगातारं गम्भौरोचः स्वरवयं यथा तथा । 'मन्द्रस्तु गम्भीर तारोत्युच्चः" इत्युभयत्राप्यमरः । इति: उक्त प्रकारेण । प्वालानु फूजत्सु मस्सु । किन्नरोप किन्नरस्त्रीषु । तन्नय त्रिपुरणपम् । अतिकलाल प्रकृष्टकलकलध्वनि यथा तथा । प्रोगायम्सी गायनं कुर्वन्तीषु सतीषु । कन्दरीषु वरीषु । "दरोतु कन्दरो वा स्वी" इत्यमरः । ते तक बनिः शब्दः मिल्लविी ध्वनिभान् । ''स्वाननिर्घोषनिहावनादनिस्वान निस्वनाः" इत्यमरः । मुरन प मुरजवत् । स्यात् यदि भवेत्तहि । तत्र मच्चरणममीपे । पदापतेः पशून मन्दबुद्धीन् पानि रक्षनि इनि पदापतिः । तस्य हिनोपदेष्टुः जिनेश्वरस्येत्यर्थः । कथमर्हतः पशुपनिनामनि नामाङ्कनीयम् । ''सर्वशः सुगलो जिनः पशुपतिः" इति बहुलमपलम्भात् । समस्तः सकल: । सङ्गीताः सङ्गीतवस्तु "अर्थोऽभिधेमरंवस्तु प्रयोजननिवृत्तिषु'' इत्यमरः । ननु निश्चर्यन । भावि भविष्यन् । गम्यादिर्वत्स्यत्तीनि माधुः । इदमनन्तरिता वेष्टितं ।।६८।।
अन्वय-तदा एप. बंगुषु इति स्फुटं मन्द्रसारं ध्वनत्सु, किन्नरीषु लज्जयं १. मारुनरंधपूर्णवेणुयोधककीरफपदेनैव विशेषणजन्यार्थलामे विशेषणस्य
वयर्यमिति नैयायिका विषिष्टवाचकामा पदानां सति पृथग्विशेषणे विधोष्य
भावपरस्त्र मिलि न्यायादिति वदन्ति । निहादस्ते इत्यपि पाठः । २. मुरज इत्यपि पाठः ।