________________
द्वितीय सर्ग
१९९
कहि पयले समर्था भविष्यन्ति । "क्लपोडि सामर्थ्ये । कर्मणि लुट् । तच्चरणन्याममाभावे मिध्यादृष्टित्वं स्यात् समवशरणं प्राप्तुं समर्थान भवन्तीति तात्पर्यम् । इदं प्रपन्नग्निर्भवेष्टितं ॥ ६६ ॥
अन्वय-स्मिन् दृष्टे उद्यूतपापाः भक्तिभाजः करणविगमात् ऊम्बे मित्रक्षेत्रं विवति । एतं पदं दृष्ट्वा त्वं अभितः भवनात् । न दूरतः श्रद्दधानाः स्वाद प्राप्तयं कल्पिष्यन्ते ।
अर्थ – जिन चरणचिह्नों के देखने पर जिनके पाप नष्ट हो गये हैं ऐने भक्त शरीरत्याग के अनन्तर सिद्धक्षेत्र को स्थापना करते हैं अर्थात् सिद्ध क्षेत्र को प्राप्त करते हैं। इस अर्हन्त भगवान के चरणचिह्न से युक्त स्थान को देखकर तुम भी पवित्र होओ। इन चरणचिह्नों के प्रति अत्यन्त श्रद्धा करने वाले लोग ( तीव्र तपस्या करने वाले ) मुनियों के स्थिर स्थान (मोक्ष) को पाने में समर्थ होंगे।
अतरेवगोष्ठी वादित्रगोष्ठीम् ॥
तस्योपान्ते रिरचषियो नूनमातोय गोष्ठी, शब्दायन्ते मधुरमभि: कीचका: पूर्यमाणाः । तत्रासेषां दितितनुषुभिर्लोकभतु जिनस्य, संरक्ताभिस्त्रि पुरविजयो गीयते किन्नरोभिः ॥६७॥ सरूप चरणन्यासस्य । उपान्ते समीपे । "चतुविधमिदं वाद्यं वादित्रात्तोघनामकम् इत्यमरः । नूनं निषयंन । रिश्वयिवय: रचितुमिच्छवः । अनिल वायुभिः । पूर्यमाणा ध्यायमानाः । कोषका : वेणुविशेषाः । धनिले वायुभिः । पूर्यमाणा ध्यायमानाः । कीमकाः वेणुविशेषाः । "वेणयः कीचकास्तेस्वर्ये स्वनन्त्य निलोद्धताः" इत्यमरः । मधुरं मनोहरं यथा तथा । शाप दाददं कुर्वन्ति अनन्तीत्यर्थः । " शब्दादि कृङि चा" इति क्यङ् । अनेन वंशवाद्यसम्पत्तिता । तत्रपवित्रस्थाने । लोकभ त्रिलोकस्वामिनः ॥ जिनस्य अर्हतः । असिवाम् आराधनाम् । वितितमुषुभिः वितनितुमिच्छुभिः विस्तरितुमिच्छुभिरित्यर्थः । संरक्ताभिः रजकण्ठीनिरिति वा संमतभिरिति वा पाठ: । वाद्यानुरक्ताभिः किन्नरीभिः किन्नरस्त्रीभिः । त्रिपुरविजयः त्रयाणां पुराणाम् भौदारिक तेजमकार्मणशरीराणां समाहारः त्रिपुरम् । 'दिधिकमाद्वितोत्तर पद" इत्यादिना समाहारसमासः । " पुरं पाटलिपुत्रे स्याद् गृहोपरिगृहे पुरम् ।" "पुरं पुरे शरीरे व गुग्गुले कथितः पुरः | पुराव्ययं पूर्वकाले" इति विश्वः । तस्य विजयोऽभिरचः गोयते स्तूयते । एकान्तरितार्थवेष्टितमिदम् ।।६७।।
१. संमनभिरिति वा पाठ: ।
"