________________
१९८
पार्वाभ्युदय
तस्य । "चूडाकिरीटकेवाश्व संयतामौलयस्त्रयः ।'' इत्यमरः । उपाहतमलिम् उपहतः कृतः बलिः यस्मै नयोक्तस्तम् । अाम् अचिन, योन्यस्तं पूजनीयम् । व्यक्तं व्यज्यते स्म व्यक्तस्तं निवृत्तम् । चरणभ्यार्भ न्यानं न्यासः चरण योन्यगिस्नम् ! 'पदडिनचरणोऽस्त्रियाम् ।" इत्यमरः पादन्यामप्रतिबिम्बमित्यर्थः । भक्तिनम्रः भक्त्या नमनशीलः सन । 'नमकम्यजस्कंपोर: २' परीक्षिणी 'रिपूर्वादिणगौ" इति बातोलिङ् । तदाहि पापापाय कर्मनिवारण । भक्तिरेव गुणानुराग एवं । प्रथम मुख्यम् । कारणं निदानम् । उवितं भाषितम् । उपनं भापित्तमुदितम्' इत्यमरः । एकांतरितार्यवेष्टितमिदं ।। ६५||
अन्वयनत्र, दृपदि, व्यक्तं, अर्घन्दुमौलेः, नच्यं सत्यपर्व: मिद्धः शश्वत् उपहन बलि भर्तुः त्रिभुवनगुरोः अर्हतः चरण न्यासं भक्तिनम्रः । मन् ) परीयाः ( मतः ) पापापाये भक्तिः एव प्रथम कारण उदित ।
अर्घ-हिमालय पर्वत पर शिला पर प्रकट अर्धचन्द्र के चिह्न से अंकित मुकुटधारी देव विशेष के पूज्य समचीन परिचर्या अथवा सुश्रूषा करने वाले सिद्ध नामक देवताओं से निरन्तर पूजित तीनों भुवनों के गुरु, स्वामी अहंन्त भगवान के प्रतिष्ठित दोनों चरणों में भक्ति से नम्र होकर प्रदक्षिणा करो, क्योंकि पाप का नष्ट करने में भक्ति ही प्रथम. कारण कही गयी है।
यस्मिन्दृष्टं करणविगमाध्वंमुधूतपापाः, सिद्धक्षेत्रं विदधति पर्व भक्तिभाजस्तमेनम् । दृष्ट्वा पूतस्त्वम् भवताद्वै पुन(रतोऽमु, कल्पिष्यन्ते स्थिरगणपत्र प्राप्तये श्रद्दधानाः ॥६६॥ यस्मिन्निति । यस्मिन् चरणन्यासे । दृष्टे प्रेक्षिते सति । भक्तिभाज; भक्तिकपना- । उपतपापाः निर्मूलिनपापाः सन्तः । करणविगमात् करणस्य गात्रस्य विगमात् त्यागात् । ऊर्ध्वम् अनन्तरम् 1 "करणं साधकतमक्षेत्रगा।न्द्रियेष्यपि" इत्यमरः । सिद्धक्षेत्र मुक्तिस्थानम् । विवति कुर्वन्ति । त्वमपि भवानपि । तमेनं पर्व तदेव चरणम् न्यासम् । दृष्टया अबलोक्य । पूतः पवित्रः । "पूतं पवित्र मयं छ" इत्यमरः । भवतात् भव । पुनः पश्चात् । अमुचरणन्याराम् । अथवधानाः अविश्वसन्नः पुरुषाः । स्पिरगणपक्षप्राप्तये स्थिरं शाश्वत यद्गणानां पदं स्थाने समवधारणं तस्य प्राप्तये लब्धये । अत्र गणपदस्य स्थिर विशेषणं मप्रस्थजीवानां अधादिदोषा भावात्परमस्वास्थ्यं सूचयति । दूरतः दविष्ठदेशात् । वै स्फुटम् ।
१. श्रद्दधानः ।