________________
द्वितीय सर्ग
१९६७
यदीति । यद्यपि यदा कदाचित् । तैर्यग्योन्नाः निर्यग्योनिभवाः । अपषियः अपगता येषां ते तथोक्ताः । स्वाङ्गभङ्ग कमिष्ठा स्वाङ्गानां भङ्गतेन मर्दनेन निष्ठा उद्युक्ताः । "निष्टा नितिनागांना:" इत्यमरः । एते गरभाः । स्तनितरमसात् त्वद्गजितगात् । उभयो बेगहर्षयोः" इत्यमरः । भवन्तम् स्वां । भृशं अत्यर्थं । उत्पतेयुः लङ्कमेयुः । तान् वरभान् । तुमुलकरकावृष्टिपाताकीर्णान् तुमुलाः करका पगलानामा वृष्टिस्तस्याः पातीन अवकीर्णान् अधः क्षिप्तान् कुर्वीथा कुरुष्व । विध्यर्थेन्ड् ि। क्षुद्रोप्यविचिपन् विपक्षम्मदयः प्रक्षेप्य इति भावः । तथाहि निष्फलारम्भयत्नाः आरम्यत इत्य रंभा कर्माणि नेषु उद्योग रा निष्फलो येषां ते तथोक्ताः त्रिफलकार्योपक्रमा इत्यर्थः । केषां पुंसां । परिभवपर्व तिरस्कारास्पदं । न स्युः न भवेयुः । भवेयुरित्यर्थः । "घनोधनस्तु करकः" इति यादवदचनात् करकशब्दस्य नियत पुल्लिमाभिप्राये करकाणामवृष्टिरिति केषां चिन्मतं । तदन्येनाप्यनु मन्यते " वर्षोपलस्तु करका" इत्यमरः । तद्व्याख्याने " कमंडलौ च करकः" इति नानार्थे पुंस्यपि वचनात् पुल्लिंगताविधाने तात्पर्य न तु स्त्रीलिंग निषेधयति । न तद्विरोधः । करकस्तु करंडे स्यादाक्रोशे च कमंडल | पक्षिभेदे करे चारित करका च धनोपले" इति विश्वप्रकाशचनेन तूभयलिंगता प्युक्तवेति न विरोधः ||६४११
अन्य -- यदि तेस्तै अपधियः स्तनितरभसात् भवन्तं उलतेयुः अपि ( तथा ) तान् सुमुलक रकावृष्टिपातावकोन कुर्वीथाः । निष्फलारम्भयत्नाः केपां परिभवपदं न स्युः ।
अर्थ - अपने अङ्गों को नष्ट करने रूप अद्वितीय व्यापार से युक्त तिर्यंच योनि में उत्पन्न ये शरभ ( अष्टापद | यदि अत्यधिक हतबुद्धि होकर ( तुम्हारी ) गर्जना के वेग के कारण आपके कमर उछलें तो उन अष्टापदों को पर्याप्त रूप से ओलों की दृष्टि कर तितर बितर कर देना । निष्फल कर्म में प्रयास करने वाले कौन पुरुष तिरस्कार के पात्र नहीं होते हैं ।
तत्र व्यक्तं वृषदि चरणन्यासमर्धेन्दुमौलेरच्यं भतु स्त्रिभुवनगुरोरर्हतः सत्वपयः । शरसिद्ध रुपहृतबल भक्तिनम्रः परीयाः, पापापाये प्रथममुदितं कारणं भक्तिरेव ॥ ६५ ॥
त ेति । तत्र हिमवति । वृपछि शिलायां । " शिला दुपद्" इत्यमरः । त्रिभुवनगुरोः त्रिभुवनानां गुरुहितोपदेशकस्तस्य भर्तुः स्वामिनः । अम्बुमोले इन्दोर अद् दुः समेर्धमिति तत्पुरुषसमासे सुकृत्वात्पूर्वनिपातः मौलिखि मौलि: अन्दोमौखि