________________
१९६
पाश्र्वाभ्युटर ( जंगल की आग से ) शान्त करने के योग्य हो; क्योंकि श्रेष्ठ व्यक्तियों की सम्पदायें आपद्ग्रस्तां की पोढ़ायें दूर करने म्प फलों से युक्त होती हैं । इतोऽर्धवेष्टितानि
मोच्चस्तत्र स्तनिनिनवाननिकुञ्ज तथास्त्वमैषां त्ववभूभयमसुहरं शौर्यदर्पोधुराणाम् । ये संरम्भोत्पतनरभसास्वाङ्गभङ्गाय तस्मिन् । मुक्ताम्यानं सपदि शरभा लमयेयुभवन्तम् ।।६३॥ मोच्चति । तस्मिन् हिमवनि । संरम्भोस्पतनरभसाः संरम्भः कोपः "सरम्भः मम्भ्रम का' इति शब्दार्णव । तेन जानने उच्चाटने रभगो वंगी येयां ते नथोफाः । "रभगो बैंगतर्पयोः" इत्यमरः । ये शरभाः अष्टापदमृगाः । "भरभोल्टापद मृगान्तर'' इति विदवः । स्वाङ्गभङ्गाप स्त्रगां गरीरावमदनाय । मुसादानं मुक्कोवा मार्गो येन मम् । भवन्तम् त्वाम् । सपरिणीतम् । लययुः उल्लङ्घनं कुर्युः । सम्भावनायां लि । शौर्यरोदरागां भीयगर्बोदघुतायाम् ! एका धारभमृगाणाम् । स्वत् भन्नतः मकाणात् । असुहरण प्राणहाणम् । ''मि भून्यसवः प्राणाः' इत्यमरः । भयं भीतिः । मा भूत न भवतु | तस्मात् सत्र तन्नगे | अग्निकुम्ने पर्वताललावण्डे | त्वं भवान् । स्तनितनिनवाल गर्जितध्वनीन् । "शब्द निनादनिनदध्वनिध्यान रदस्वमाः' इत्यमरः । उपः अधिकम् । मा सपा: मा कृथाः । "तन विस्तार "लात्मनेपदम् । "तन्भ्यस्त्रास्थः" इमि सेर्वालुक् । "हन्भयम्' इति न लुक् । 'लुङ्लुडिइत्यदागमनिषेधः ।।६३।।
अन्धप-स्मिन् संरम्मोत्पत्तनरममाः ये शरभाः मुक्तावान भषन्त स्वाङ्ग भङ्गाय सपदि लखयेयुः ( तेषां ) शौर्योधुराणां एषां स्वत् अमुहर मयं मा भन ( इति ) सत्र अनि कुरुज उज्वः स्तनिनिमदात् त्वं तथाः ।
अर्थ-हिमालय पर्वत पर कोप पूर्वक वंग से उछलने वाले जो अनापद नामक मृग हैं, वे उनके मार्ग को छोड़ने वाले आपको अपने अङ्गों का विनाश करने के लिए शीघ्र ल न करें तो शोर्य के अभिमान से उद्धृत आष्टापदों को तुमसे प्राणघातक भय न होवे अतः हिमालय को पर्वतोय. गुफा में तुम गम्भीर गर्जन को ध्वनि मत मरना।
यथप्येते स्तनितरभसावुत्पतेयुभवन्तं, तैर्यग्योना भृशमपधियः स्वाभकनिष्ठाः । तान्कुर्बोथास्तुमुलकरकावृष्टिपासावकीर्णान्, केवो न स्पुः परिभवपद निष्फलारम्भयत्नाः ॥६४॥