________________
द्वितीय सर्ग
१९.५
चालः कचः खः" । इत्यमरः । ववग्निः दव इत्यमिः दवाग्निः वन वह्निः । धने नवौ च देवो दाब इवेष्यते " इति शाश्वतः । न च बाधेत न पीडयेत्" । अन्वय- हिमान्या आश्रृङ्गाग्रं कन्नचितं इव आरूढमूर्ति उपहितरः औषबीनां राह व आकीर्णान्ति, गरगहनं न एनं शैलराजं उनका क्षपित नमरीबालभार: दत्राग्निः त्वम्मान्निध्यात् न बाधते ।
अर्थ - हिम ममूह से शिखर के अग्रभाग को व्याप्त करने वाले कवच से ढँके हुए के समान चारों ओर से व्याप्त देह वाले तथा जल को धारण करने वाली हजारों औषधियों से व्याप्त पर्यन्त प्रदेश वाले और सरस तथा गहन इस पर्वतराज को उल्कामों से चमरी गायों के बाल समूह को जलाने वाली बन की आग तुम्हारी समीपता के कारण पीड़ित नहीं करेगी ।
त्वत्तो निर्धन्स यदि सहसा विद्युतो जातवेदाः, प्रालेयाद्रि सतुहिनवनं निर्दिषक्षेत्तवा स्वैः । अर्हस्थेनं शमयितुमलं वारिधारासहस्रे
रापन्नातिप्रशमनकलाः सम्पदो ह्यत्तमानाम् ॥६२॥
I
वत्त इति । स्वतः स्वन्मकाशात् । सहसा सीध्रेण नियंत्र निर्गच्छन् । सः प्रसिद्धः । विद्युतः तडितः । जासदेवाः अग्निः । " जातवेदास्तनूनपात" इत्यमरः । मंत्रज्योतिरित्यर्थः । सतुहिनवनं महिन्नं हिमराहिलं वनं यस्य तम् । प्रालेयाद्रि हिमम् । यदि निषिक्षेत् निर्दग्धुमिच्छेच्वेत् । "दह भस्मीकरणे " इति धातोः मन्नन्ताल्लिङ् । तवालत्समये । स्वः स्वकीर्यः । वारिधारा सहस्रं वारिधाराणां सहरकैः । एवं वह्निम् । शमयितुं उपशमनाय | अशक्त्या अर्हसि योग्यो भवसि । उक्तं चदित्याह । उत्तमानां महताम् । सम्पनः समृद्धयः । अपन्नातिप्रशमनफला आपन्नानाम् आनीनाम् अतः पीडायाः "त्तिः पीडानुकोटधो: " इत्यग्गरः । प्रामनम् उपशमनमेव फलं यामां ताः तचोक्ताः । हि स्फुटम् । भवेश्रुरिति शेषः । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ६२॥ अन्वय-त्वतः सहमा निर्यन विद्युतः जानवेदाः यदि निदिविक्षेत् तदा स्वः वारिधारामहः एनं अलं शर्मायनं उत्तमानां सम्पदः आपन्नीतिप्रशमनफलाः ।
तुहिनवनं प्रालेयाद्रि अर्हम (हि) यतः
अर्थ - तुम्हारे निकट से शीघ्र निकलती हुई बिजली को आग यदि तुषार युक्त वनों वाले हिमालय को पूरी तरह जलाना चाहे तो (तुम ) अपनी हजारों पानी की धाराओं से इस हिमालय को अत्यधिक रूप से