________________
पाश्र्वाभ्युदय मति । अतिवर्षन् अतिवृष्टि कुर्वन् । त्वं नोपेयाश्चेत् नगच्छेदि तहिं । अथवा नातिवर्षम् इत्यलुक्समासः । ईषतर्पन्नित्यर्थः । उपेमाश्चेत् यदि या यास्तहि । अतिवर्षस्याग्निप्रतिबन्धकत्वादिति भावः सरलस्कन्धसबद्वजन्मा सरलानां देवदारविशेषाणाम् स्कन्दाः प्रदेशविशेषाः "अस्त्रीप्रकाण्डः स्कन्धः स्यान्मूला चाखावघिस्तरोः इत्यमरः । तेषां सादृतेन सङ्घर्षणेन जन्म यस्य स तथोक्तः । जन्मोतरत्वाद्वर्याप्रकरणोपि बहुव्रीहिः साधुरित्युक्तम् । असोवह्निः दावानल । वनकिपिजैः फान्तारतरुप्रभवः । "विटपी फलिनोनगः" इति धनञ्जयः । सान्द्रः निरन्तरैः 1 ''घन निरन्तरं सान्द्रम्" इत्यमरः । धूमः घूमपटलः । अश्वसामं मार्गाथा सकशीभूनम् । शैलमार्गाधिरोहात् गिरिपथारोहणात् । शिथिलतातन श्लथित शरीरम् । त्यो भवन्तम् । मौलाध्ये उल्लंघस्य भावः औल्लङ्घ्यं तस्मिन् उच्चलनीयरये । घटस्तुि' रचयितुं । शयनुयावेष समर्थो भवेदेव । मेघस्य धूमयोनित्वाद्ध मेन पुष्टि विदयादित्यर्थः ।।६०।। ___ अन्वय-स्त्र धायौ सरति अतिवर्षन् न उपेयाः चेत् सरळस्कन्धसंघट्टजन्मा असौ वह्निः बन विट पिजः सान्द्रः धूमः अध्यक्षामं शैलमार्गाधिरोहान् शिथिलितसन त्वां औल्लङ्ये घटयितुं शक्नुयात् एव ।। ___ अर्थ-तुम वायु के बहने पर अत्यन्त वर्षा करते हुए यदि हिमालय पर्वत के समीप में न पहुँचो तो सरल ( चोड़ ) वृक्षों के तनों की रगड़ से उत्पन्न यह आग जंगल के वृक्षों से उत्पन्न धने कुओं से मार्ग के प्रयाण से क्षीण शरीर एवं पर्वतोय मार्ग पर चढ़ने से दुर्बल शरीर वाले तुम्हें अवश्य उल्लंघन करने योग्य मार्ग में प्रेरणा देने में समर्थ होगी हो ।
आशृङ्गाग्नं कवचितमिवारूढभूति हिमान्या, स्वत्सान्निध्यादुपहितरसैश्चौषधीनां सहस्रः। आफोन्तिं सरसगहनं शैलराजं न चेनं, बाधेतोल्काक्षपितममरीबालभारो दवाग्निः ॥६॥
आशृङ्गामिति । हिमान्या हिममहत्या । आपापम् आशृङ्गादाश्रृंगायम् । कचितमिव करचुकितमिव । आरूखमूत्तिम् आसमन्ताद् व्याप्तदेहम् । स्वस्सान्निध्यात् तत्र सामीप्यात् । उहितरसैः उपधृतार्दीभावः । ओषधीनां फलपाकान्तद्रुमादीनाम् । सहस्र से हैः । आकोर्गान्तं व्याप्तपर्यन्तम् । सरसगट्टनं सरसं ररायुतं गहनंदनं यस्यतम् । 'गहन काननं वनम्" इत्यमरः । एनं शैलराजम् एन शैलराजम् हिमवन्तम् । उल्कापापितममरीबालभारः उल्काभिः स्कुलिङ्ग क्षपिता; निर्दग्याः चमरीणां मृगाणां बालभाराः केशपमूहाः येन स तमोक्तः । “कुन्तली