________________
द्वितीय सर्ग
आरुह्माधिर्मदकलमयूरारवैः कृष्यमाणः, कुञ्जकुज्जे दधि घनमिव प्रेक्षमाणो हिमानीम् । पक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः, शोभा शुभ्रत्रिनयनयषोस्वातपजोपमेथाम् ॥५॥
आरुहोति । माश्र्मिवफलमयूरारदै आविर्भूतः मदः आधिमंदः तेन कल: मधुरात्यक्ततरैः । "स्वनौ तु मधुरास्फुटे कलः" इत्यमरः । मयूराणाम् आरवः शब्दः । कृष्यमाणः प्रेर्यमाणः गन् । आव उपरि गत्वा । तमिति शेषः । कुन्ने कुब्ने
नाभवन लताभवने । वीपमायां द्विः । धर्म पिण्डीभूतम् । वाव दधिवत् । हिमानों मि संहतिम् । 'हिमारण्यादृरो" इति ही । आन्चान्नादेशः । प्रेक्षमागः अवलोकन मानः । अध्वश्रमविनयनेनेति बिनयनम् । करणाघारे चानट् । अध्यनमस्प विनयने । तस्य हिमाद्रेः । शृङ्ग शिखरे । निषग्णः निविष्टः सन् । शुभत्रिनयनपूषोखासपनोपमेयाम् शुभ्रो यः विनयनस्य ईशान दिगौशस्य वृषः वृषभः । 'सुकृते वृषभे वृषः' इत्यमरः । तेनोत्थातन अवत्तारितेन पङ्कन शृङ्गाग्रस्थेन । तं हिमाद्र । महोपमेयाम् उपमातुमहीम् । वृषभङ्गाग्रलग्नपलवदित्यर्थः । शोभी कान्तिम् । वक्ष्यसि दोहासि । बहतेलु । त्रिनयने त्यत्र "पूर्व पदात्संज्ञाया मित्ति" णत्वं न क्षुम्नादिषु निषेधात् ॥५९॥
सम्बय-आविर्मदकलमयूराक्षः कृष्यमाणः कुजे कुम्जे घनं दघि इय हिमानी प्रेक्षमाणः अध्वश्रमबिनयने तस्य शृङ्गे आम्ह्म निषण्णः शुभ्रत्रिनयनगोत्सातपोपमेयां दोभा वक्ष्यसि ।
अर्थ-प्रकट होते हुए आनन्द से मधुर और अव्यक्त शब्द करने वाले मयूरों के शब्दों से आकर्षित प्रत्येक कुंज में पिण्डीभूत दही के समान हिम के समूह को देखते हुए, मार्ग के परिश्रम (थकावट) को दूर करने के लिए हिमालय पर्वत की चोटी पर चढ़कर बैठे हुए तुम रुद्र नामक ईशानदिक्षा के इन्द्र के सफेद साँड़ से विदारित कीचड़ के समान ( अर्थात् साड़ के सींग की नोंक में लगी हुई कीचड़ के समान ) शोभा को धारण कर लोगे।
अध्यक्षार्म शिथिलिप्ततनु शैलमार्गाधिरोहास्वामौल्लङ्घये घयित्तुमसौ शक्नुयादेव-वलिः । धूमैः सान्र्वनविपिजातिवर्षन्नुपेयास्त्वं चेद्वायौ सरति सरलस्कन्धसङ्धजन्मा ॥६॥ अध्वक्षाममिति---बायौ पवने । सरसि मरतीति सरन् तस्मिन् राति वाति