________________
१२२
पाश्र्वाभ्युदय अन्वय-इति पुष्याम्भूनां भृतितरं चर्मपूरं प्रपूर्णः किञ्चित् गत्वा हिमवदचलस्य अनुपावं तत्पर्यन्ते आसीनानां मृगाणां नाभिगन्ध- सुरभितशील वनपरिकर प्रपश्यन् निषीद।
अर्घ-इस प्रकार पुण्यजलों से भरे हुए चर्मपात्र के समान तुम पूरे भरकर कुछ ( आगे ) जाकर हिमालयपर्वत के चरण प्रदेश में बैठे हुए कस्तूरी मृगों की कस्तूरी की गन्ध से सुगन्धित शिलाओं वाले वन के बिसार को देखते हुए बैं।
विश्रभ्याथो घन घनपथोल्लङ्घिकूटं हिमात्र, पश्योगः शिखरतरुभिस्त्वामियोपान्तयन्तम् । स्वस्याः कोरिव विधुरुधोनाकभाजां स्त्रवन्त्यास्तस्या एव प्रभवमानलं प्राप्य गौरं सुषारैः ॥१८॥ विश्रम्पेति । अथो अनन्नरे । अथक्षा अथो पुनः । पन भो मेघ "भङ्गलानन्तरारम्भ प्रश्नकार्येष्वथो अथ" इत्युभयत्राप्यमरः विश्रभ्य अञ्चश्रममपनीय । पनपथोल्लखिकूटम् आकाशाला शिखरं यस्थतम् । 'छोराकाशमन्तरिक्ष मेधवायुपथेऽपि'' इनि धनकजयः । उपप्रैन्नतः । "उच्चप्रांगरन्नतोदग्रोन्छिताः" इत्यमरः । शिखरतरुभिः शिम्बरस्थवृक्षः । त्वां भवन्तम् । उपान्तयन्तमिव उपान्तं समीपम् एतीति अन् तमिव ममी गच्छन्तमिव । यद्वा उपान्तं करोतीति उपान्तयत्ति उपान्तययीति उपान्नयन तमिव समीपमावसन्तभित्र । स्वस्या: स्वकीयायाः विघुरुषः विधोरिव रुक कान्तिर्यस्यास्तस्याः । “स्युः प्रभीतरुचिस्त्विहभा" इत्यमरः । कीर्तरिय यशस इव । तस्याः प्रसिद्धायाः । माफभा देवानाम् । श्रयम्स्या एव । "सदन्ती निम्नमापगा' इत्यमरः । आप गाया एव । प्रभवं प्रभवत्यस्मादिति प्रभवस्तम् उद्धब स्थानम् | "स्याज्जन्महेतुः प्रभवः स्थानं चाधोपलब्धयः” इत्यमरः । गौरं शुभ्रम् । "सितो गौरी बलक्षः' इत्यमरः । हिमा हिमनामधेयम् । अचलं नगम् प्राप्य : पश्य प्रेक्षस्व ॥५८||
अन्वय-अयो घन ! विश्रम्य घनपथोलफूिट उद: शिखरतरुभिः स्वं उपान्तयन्तं इव स्वस्याः कीर्तेः इव विधुरुचः तस्याः नाकभाजां सवन्त्याः एव प्रभवंसुपारः गौरं हिमा अपलं प्राप्य पश्य ।
अर्थ-अनन्तर हे मेन ! विश्राम कर आकाश का उल्लंघन करने वाले शिखर से युक्त, ऊँचे शिखर के वृक्षों से तुम्हें मानों समीप बुलाते हुए अपनी क्रीति के समान सफेद वर्णवाली प्रसिद्ध देवनदी गङ्गा के उत्पत्ति स्थान, हिमसमुह से गोरे रंग वाले हिमालय पर्वत पर जाकर (उसे देखो) ।