________________
१९१
द्वितीय सर्ग तिष्ठत्विति । येन कारणेन । खोतीस प्रवाहे । सपदि शीघ्रम् । संसपनत्या संक्रामन्त्या । भवतः तप । छापया प्रतिबिम्बेन । सा गङ्गा । अस्थानोपगतयमुना सकमेव अस्थाने प्रयागात' अन्यत्र उपगतः प्राप्तो यमुनागङ्गमो पयासा नथाक्ता तद्वः कोमा मन हो । स न् : शेन -रणे शम् अत्यर्थम् । "अतिबेलभनाल्यर्थातिमात्रोद् गहिनिभरम्' इत्यमरः । पीनतोयोपि गृहीतमलिलोपि । इन्द्रनीलस्य इन्द्रनी लरलस्य | लक्ष्मी शोभाम् । स्ववणि निजविग्रहें । आतन्वानः विरचयन् । भवान् स्वम् । एकक्षणमिथ एकक्षणपर्यन्तम् । इश्वशब्दो वाक्यालसारे । तिष्ठतु आस्ताम् ।।५६||
अन्यय-स्ववपुषि इन्द्रनीलस्य लक्ष्मी आनन्वानः भवान् भृशं पीत्ततोराः अपि एक क्षणं एव तिग्टतु येन स्रोतमि मपदि समर्पन्न्या भवत्तः छायया सा अस्थानोपगतयमुनासङ्गमा इव अभिरामा स्मात् । ____अर्थ-अपने शरीर में इन्द्र नीलमणि को लक्ष्मी की रचना अथवा विस्तार करते हुए आप अधिक जल दिए हुए होने पर भी एक क्षणभर के लिए ठहरें, जिससे गंगा नदी के प्रवाह में तीन पड़ती हुई छाया ये वह प्रयाग से भिन्न स्थान में यमुना से मिली हुई के सदृन मनोहर प्रतीत हो।
पुष्याम्बूनामिति भृतितरं चर्मपूरं प्रपूर्णः, किञ्चिद्गत्वा हिमवदचलस्यानुपादं निषीद । तत्पर्यन्ते वनपरिकरं प्रेक्षणीयं प्रपश्यग्लासोनानां सुरभितशिलं नाभिगन्धंगाणाम् ॥५७॥
पण्येति । इप्ति एवंप्रकारंण | पुण्याम्बून पुण्योदकानाम् । भूतितरं प्रकृष्टं भरणं यथा तथा । बर्मपूरं चर्म पूरयित्वा । प्रपूर्णः मम्पूर्णः । “चर्मोदरात् पूरे." इनि णम् । हिमवत्रलस्य हिमवत्यवतस्य । अमुपागम् अनुपादात् प्रत्पन्नुपर्वतादायतमित्यनपादस् । 'वैवर्षेनुः" इत्यव्ययीभावः । कियित् कियद्रम् । गत्वा हिमवत्पर्वत ममीपे । आलितानाम् उपविष्टानाम् । मृगाणां वस्तुरीमृगाणाम् । अन्यथा नाभिगन्धानपपतेः । नाभिगन्धः कस्तूरीगन्धः । तेषां नअल्वात । अतएव मगनाभिसंज्ञा च मृगनाभिभूगमदः कस्तूरी" इत्यमरः । अथवा नाभयः कस्तूर्यः । 'नाभिः प्रघाने कस्तूयाँ मदे न काचिदौरिता'' इति विश्नः । तामा गन्धः । सुरभिततलं सुरभिताः शिलाः यस्य तम् । प्रेक्षणीय दर्शनीयम् । वनपरिकरम् अग्गयप्राभवम् । 'वृन्दप्राभवयोश्चैव पर्यव परिवारयोः आरम्भे च परिस्तारे भवे परिकर स्तथा" इत्यमरः । पश्यन् प्रेक्षमाणः। निवीद तिष्ठ । षल विशरणगत्यव सादभेषु “इति धातोः" पात्रामा इति सीदादेशो लेट् ॥१७॥