________________
१९०
पाश्र्वाभ्युदय अर्थ--मार्ग के परिश्रम को शिथिल करने के लिए गंगा नदी के स्वादयुक्त, स्वच्छ, पवित्र, हिमशिलाओं से उत्पन्न, मनोहर, किनारे के वन से गिरते हए फूल के परागों की गन्ध से प्राप्त सुगन्धि वाला जल जिस क्षण नीचे से प्राप्त हो उसी समय आकाश में पिछले आधे भाग को लम्बा कर ऐरावत हाथी के सनान पोने का निश्चय करो।
तीखोदन्याश्रमपरिगतो न स्वकं घेत्तदानीं तुष्णों स्थित्वा क्षणमिव गताचश्रमो जासवर्षः । मध्येग हुदमधिवसेभूरि तस्याः प्रपातु, त्वं चैवच्छस्फटिकविशदं तर्कस्तिर्यगम्भः ॥५५॥ तीनति । तदानी तत्समये । स्वकं त्वमेव त्वकम् । 'युष्मदस्मदीः सुपोऽसोभीत्पक" मालमपतिया बोटापामाश्रय पारेगा: प्रात.। "शत्तुडशनोदन्यदनायम्' इति तुजाणं उदन्या इनि नायुः । 'उदग्या तु पिपासा तृट् तपा" इत्यमरः । न चेत् भवेच्चत् । क्षणमिव क्षणापर्यन्तम् । तूष्णी जोषम् । स्थित्वा मास्थाय । गसावधमः विगतमार्गक्लमः । जातवर्षः जातं वर्ष यस्मात्मः कुनवर्षः सन् इत्यर्थः । त्वं भवान् । तस्याः गङ्गायाः । अचशस्फटिकविशद निर्मलस्फटिकविशुद्धम् भूरि बहुलम् । 'अदनं भूरि भूयिष्ठम्' इति धनञ्जयः । अम्भः नोरम् । तिर्यक् तिरश्चीनं यथा नथा प्रपातु प्रकर्षण पानाय । लकंघेश्वेत निश्चिनुयाश्चेत् । मध्येग गङ्गाया मध्ये मध्येगङ्गम् | अव्ययीभावत्वात्सप्तमी । हुवम् अगाधजलम् | "तत्रागाधजलो हदः' इत्यमरः । "वसोनूपाध्याङ्" इति आघार हिलीया | सन्मध्याहूदे लिष्ठत्यर्थः ।।५५||
अन्वय-वकं तीनोदन्याश्रमपरिंगनः न चेत्, क्षणं इव तृष्णी स्थित्वा गताम्वनमः जातवर्षः त्वम् तस्याः अच्छकटिकशिदं भूरि अम्भ: निर्यक् प्रपात तकयेः चेत् तदानीं मध्येगङ्ग हद अधिवसेः ।।
अर्थ-तुम यदि तीन प्यास से उत्पन्न दुःख की बेदना से आक्रान्त न हो तो क्षणभर चुप बैठकर मार्ग को थकान को दूर करने वाले तुम बर्षा का गंगा के निर्मल स्फटिकमणि के समान उज्ज्वल विपुल जल को तिरछे होकर (पानी) पीने का वित्रार यदि करे तो उस समय गंगा के बोच के अगाधजल ( ह्रद् ) में ठहरना ।
तिष्ठत्येक क्षणमिव भवानिन्द्रनीलस्य लक्ष्मीमातन्वानः स्ववपुषि भृशं पीततोयोपि येन । संसर्पन्त्या सपदि भवतः सोततिच्छायवा सा, ल्यावस्थानोपगतयमुनासमेवाभित्तमा ॥५६॥