________________
द्वितीय सर्ग
१८९
अन्वय-या इन्दुलग्नोभिहस्ता गौरी फेर्ने चक्र कुटिरचनां विहस्य इव हिमाद्रेः प्रपाते गङ्गादेव्याः प्रतिनिविगतस्य शम्भो आदिदेवस्य भतुः केशग्रहण अकरोत् तां एव एवं मरितं कलम ।
अर्थ -- जिस श्वेतवर्णवाली गंगा नामक ( हिमवान् पर्वत के पद्म सरोवर से निकली हुई ) महानदी ने तरंग रूप हाथों को चन्द्रमा के ऊपर लगाते हुए, फेनों से भौंहों की टेढ़ी रचना से युक्त स्त्रियों पर मानों हँसकर अथवा गौरवर्ण स्त्रियों के भ्रूभङ्ग पर मानो हँसकर हिमवान् पर्वत के प्रपात पर गंगाकूट की निवासिनी देवी के गृहशिखर रूप कमलकणिका पर स्थित प्रतिबिम्बात्मक अर्हन्त भगवान् अथवा सुखस्वरूप त्रैलोक्याधिपति आदिदेव के केशों को पकड़ लिया ( अर्थात् जिसने भगवान् आदिनाथ की प्रतिमा के ऊपरी भाग में स्थित जटाजूटों को पकड़ लिया ) उसी इस गंगा की प्रतिनिधिस्वरूप ) नदी को तुम जानो अर्थात् इस नदी को उस गंगा नामक महानदी के समान आदर दो ।
स्वादु स्वच्छं शुचि हिमशिलासम्भवं हारि नोरं प्राप्तामोदं सटवनपतत्पुष्प किञ्जल्कवासैः । अध्वश्रान्ति इलथयितुमधः प्राप्तमात्रोऽध्ययस्ये
तस्याः पातु सुरगज इव व्योग्नि पश्चाधंलम्बी || ५४||
स्वाद्विति । तस्याः गङ्गायाः । स्वा मधुरम् । स्वच्छं निर्मलम् । शुचि पवित्रम् | हिमशिलासम्भवम् । हिमा चासो विला च हिमशिला " तुषारः शीतः शीतो हिम:" इत्यमरः । यद्वा । हिमयुक्ता शिला हिमशिला तवां सम्भवं सम्भू तम् । हारि मनोहरम् । " हारि मनोहरं च रुचिरम्" इति हलायुधः । लष्टवनपतपुष्प कि जल कवारी: तटे तीरे विद्यमानाद्वनात्पततां पुष्यकिखकानां कुसुमकेसराणां बासै मिनाभिः । "किञ्जल्कः कैमरोऽस्त्रियाम्" इत्यमरः । प्राप्तामोवं लब्धपरिमलम् । नोरंजलम् । अध्ययान्ति मार्गश्रभम् । इलययितु ं शिथिलीकर्तुम् । सुरण व देवदन्तिवत् । व्योम्नि अन्तरिक्षे पश्चार्धलम्बी पश्चार्धमिति पृषोदरादित्वात्माधुः । तेन लम्बते इति परचार्जलम्बी । अषः अधस्तात् । प्राप्तमात्रः प्राप्त एव प्राप्तमात्रः सन् । पूर्वभागेन व्योम्नि स्थित्वा अग्रभागेन जोन्मुखः सन्नित्यर्थः । पातु पानाय । अध्यवस्येः निश्चिनुयाः ||१४||
अन्वय---अश्वश्रान्ति श्ययितुं तस्याः स्वादु, स्वच्छ, शुचि, हिमशिला सम्भवं हारि तटवनपतत्पुष्यकिञ्जल्कवासः प्राप्तामोदं नीरं अः प्राप्त मात्रः योनि परचा लम्बी सुरगंजः इव पातुं अध्यक्षस्येः ।