________________
१८८
पार्थ्याभ्युदय सोपानपवित सगरस्य राज्ञः तनयानां स्वर्गसोपानं पंक्ति स्वर्गारोहणराजिम् । "आरोहणं स्यानोपानम्' इत्यमरः । स्वासानभूमाभित्यर्थः । जलीः जहं नुराजस्य । कन्यां सुनाम् । सुरसा शोभनो रसो जलं शृङ्गारादि यस्यास्ताम् । तां गङ्गानदीम् । सेवेस: आराधय । लोकः प्रसिद्धामित्वनेन रागरतनयस्वर्गसोपानपं कि त्वम् जह नुकन्यात्वं च परसममप्रसिद्धमित्य गन्तव्यम् ।।५२।।
अन्वय(हे) मुभग ! उपनदिका इति प्रविश्य आशु गत्वा त्वं मा उपेक्षिष्ठा- ( यतः ) तीर्थप्रतिनिधि अपि कश्मलानां क्षालनं प्राहः । लोकरूढः प्रतीतां जह नोः कन्यां मगरतनयस्वर्गसोपानपक्ति सुरमा ता सेवेथाः ।
अर्थ-हे सुन्दर शोभावाले ! ( स्वर्ग नदी के सादृश्य को धारण करने पर भी महत्त्व की अपेक्षा छोटी यह ) उपनदी है, ऐसा मानकर प्रविष्ट हुए (प्रतिबिम्ब पड़ने से अवगाहन किए हुए ) आप शीघ्र जाकर ( उस नदी की) उपेक्षा मत करो; क्योंकि तीर्थ के प्रतिनिधि भी पापों को नष्ट करने चाले कहे जाते हैं । लोकरूढ़ि से जह नु की कन्या के रूप में प्रसिद्ध तथा सगर पुत्रों को जाने के लिए स्वर्ग की सदियों के तुल्य अच्छे जल वाली उस गंगा की सेवा ( आराधना ) करो।
तामेवैनां कलय सरितं स्वं प्रपाते हिमान्नेगङ्गादेव्याः प्रतिनिधिगतस्याविदेवस्य भतुः। गौरीवकनकुटिरचना या विहस्येव फेनैः, शम्भोः केशप्रणमकरोबिन्दुलग्नोमिहत्ता ॥५३॥ तामिति । हिमाद्रेः हिमवत्पर्वतस्य । प्रपाते निर्झरे । 'प्रपातो निझरो भृगौ" इत्यमरः । प्रतिनिधिगतस्य गङ्गादेवीगृहशिक्षरकमलकर्णिकास्थितस्य प्रतिबिम्बात्मकस्य । शम्भोः शं सुखम् अस्मात्सर्वेषां भवतीति शम्भुः । शं सुखस्वरूपो भवतीति वा शम्भुस्तस्य । "अहीत्पन्नकिनी शम्भूः" इति धनलयः । भतु: त्रिजगत्स्वा. मिनः । “भर्ता दातरि पोटरि" इत्यमरः । आविदेवस्य आदिब्रह्मणः । "हरिणीरोहिणी शोणी गौरी श्येनी पिशङ्गयपि" इति धनञ्जयः । या महागङ्गानदी । गङ्गादेवी नाम हासिदेवतायाः । वक्रमकुटिरचना वका या भ्रफुटिरचना भूभङ्गकरणं ताम् । फेः डिण्डीरैः । डिण्डोरोऽधिकफः फेनः इत्यमरः । विहस्येव हमित्वेद । फेनानां धावल्याहासत्वेनोत्प्रेक्षणम् । इंदुलानोनिहस्ता इन्दौ चन्द्रे लग्नाः सम्बद्धाः ऊर्ममः वीचयः एव हस्ताः यस्याः सा तथोक्ता मती । केशग्रहणं शिरोरुह स्वीकृसिम् | अकरोत् अरचयत् । तामेव सरितम् तन्महागङ्गांनदीमेव । एका सरितम् एतल्लघुगङ्गा नदीम् त्वं भवान् । कलप भावयां तयोर्भेदबुद्धिर्माभूदित्याशयः ॥५३॥