________________
द्वितीय सर्ग यास्ता नशाः कुलगिरिभधाः स्वधुनीरूहिभाजस्तासामेताः प्रतिनिधितथा तत्समाख्याः कुनद्यः । तीर्यालोके त्वमुपसर तां जाह्नवीं यन्मयोक्तं,
तस्मावगच्छु नुकनखलं शैलराजावतीर्णाम् ।।५१॥ या इति । याः कुलगिरिभाः कुलपर्वत समुभूताः । नमः तरङि गण्यः । लाः ता एव । स्वधुनीरुसिभाजः देवनाः इति रूवि त्राप्ताः। तासां नदीनाम् । प्रतिनिषितया उपमानतया । 'प्रतिनिधिापमोषमान स्यात्' इत्यमरः । तत्समाख्याः तासां समाख्या नाम यासां साः। एता: इमाः । कुन: क्षुल्लकनद्यः । भवन्तीति घोषः। तीर्थालोके तीर्थस्थान संदर्यो । त्वं भवान् । मया कमठघरदैत्येन । यत् कुरुक्षेत्रम् । उपतं प्राऽभाषितम् । तस्मात् तत्क्षेत्रात् । अनुकनखलं कमाखलस्य तन्ताम्नोद्रेः समीपे अनुकनखलम् । 'समीपे' इत्यव्ययीभाषः । मार्ग सूचनमिदम् । गन्छः यामाः । शेल राजावतोणी शैलराजास हिमवदभिधानात् क्षुल्लक गिरेः अवतीर्णा प्रवृत्ताम् । क्षः जाहवीं गङ गानदीम् । उपसर गच्छ ।।५।।
अन्धय-याः नद्यः कुलगिरिभवाः ताः स्वधुनीरूहिभाजः । एताः कुनधः तासां प्रतिनिधितया तत्समाख्या: । 'तीर्थालोके त्वं उपसर' इति यत् मया उक्तं तस्मात् अनुकनखलं वीलराजावतीणी सां जाह्नवी गठः ।
अर्थ-जो नदियाँ हिमवन' नामक कूलाचल से उत्पन्न हुई वे स्वर्ग नदियों के रूप में प्रसिद्धि को प्राप्त हुई। ये छोटी नदियाँ उन नदियों की प्रतिनिधि होने से उनके समान नाम बाली हुई। तीर्थ के दर्शन के लिए तुम जाओ, यह जो मैंने कहा उस कारण कनलख के समीप हिमालय से उतरी हुई उस गंगा की ओर जाओ।
मोपेक्षिष्ठास्त्वमुपनदिकत्याशगत्वा प्रविश्य, प्राहुस्तीर्थप्रतिनिधिमपि क्षालनं कश्मलानाम् । सा सेवेथाः सुभग सुरसा लोकरूः प्रतीतां, जहोः कन्या सगरतमयस्वर्गसोपानपङ्क्तिम् ॥५२॥
मेति । सुभग हे सुमहिमन् । त्वं भवान् । उपनबिकेति नदीति घोपैक्षिष्ठाः उपेक्षा मा कृथाः । तीर्थप्रतिनिधिमपि तीर्थप्रतिकृतिमपि । कइमलानो पापानाम् । काल मिघार!णमिति । पाद: अवन्ति । प्राशा इति शेषः । पाशु शीघ्रण | गरवा प्रविष्य । लोकल लौकिक जनप्रसिद्धः । प्रतीतो स्याताम् । सगरतनयस्वर्ग