________________
१८६
पाश्वभ्युदय
अर्थ - प्रजाओं के प्रति बन्धु के समान स्नेह के कारण युद्ध से विमुख.. मुनि दीक्षा को ग्रहण किए हुए इस पृथ्वी मण्डल पर बिहार करते हुए उन बलराम ने जिनका सेवन किया व पुरुषों के द्वारा वन्दनीय भूमियाँ दिखाई देते ही पहले तुम्हारा कल्याण करेंगी और प्रदक्षिणा करने से तुमको अवश्य पवित्र करेंगी ही ।
सद्भिस्तीर्णाः प्रविमलतराः पुष्कलाः सुप्रसन्नाः, हृद्या सद्यः कलिमलमुषो याः सतीनां सवृक्षाः । कृत्वा तासामधिगममपां सौम्यसारस्वतीनामन्तःशुद्धस्त्वमसि' भविता वर्णमात्रेण कृष्णः ||५०||
सद्धिरिति । श्राः आप | सतीनां पतिव्रतानां स्त्रीणाम् । सक्षाः समानाः 'सदृक्षः सदृक्' इत्यमरः । सद्भिः सत्पुरुषः तीर्णाः प्लाविताः । प्रभिलतराः प्रकृष्टाः प्रमिला : प्रविमलतराः पुष्कलाः पूज्याः । 'पूर्ण श्रेष्ठौ तु पुष्कलः' इति भास्करः । सुप्रसन्नाः द्या हृदय प्रियाः । हृद्यं दधितं वल्लभं प्रियम्' इत्यमरः । सः तत्काल एव । कलिमलमृषः दुष्टपापहराः । तासाम् । सौम्य सारस्वतीनां सरस्वस्याः सर स्वतोनामनञ्चाः इमाः सारस्वत्यः सौम्याः सुन्दराः 'सौभ्यं तु सुन्दरे सोमदेवते' इत्यमरः । सौम्यादच ताः सारस्वत्यश्व तामाम् । अपाम् अम्भसाम् 'आपः स्त्री भूनि वारि' इत्यमरः । अधिगमं सेवाम् । कृत्वा विधाय एवं भवान् ॥ वर्णमात्रेण वर्णनं कृष्णः श्यामः । न तु पायेनेत्याशयः । अन्तः शुद्धः अन्तः आत्मनि शुद्धः निर्मली निर्दोषः । भविता । ''वुललिहादिभ्यः' इति कृत्यः । असि भवसि । स एव पवित्रभूतो भवष्यसोत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमान प्रत्ययः ॥ ५० ॥
अन्वय- सद्भिः सीर्णाः अविमलतराः पुष्कलाः सुप्रसन्नाः हृचाः सः कमलमुषः सतीनां सदा या तासां सारस्वतीनां अपां अधिगमं कृत्वा ( है ) सौम्य वर्णमात्रेण कृष्णः अपि त्वं अन्तः शुद्धः भविता ।
अर्थ - सज्जनों ( ग्रह, नक्षत्र, प्रकीर्णक तथा तारा आदि के प्रतिबिम्बों) से व्याप्त, अत्यधिक निर्मल, अत्यधिक श्रेष्ठ, अत्यन्त विशद, प्रिय, तत्क्षण हो कलिकाल के मल को हरण करने वाली तथा जो सतियों के समान हैं, ऐसी (उन) सरस्वती नदी के जल का सेवन कर हे सुन्दर ! वर्णमात्र से काले होने पर भी तुम अन्तःकरण से शुद्ध हो जाओगे ।
१. त्वमपि ।