________________
द्वित्तीय सर्ग
स्वभार्यायाः लोचने एव मङ्क यस्यास्ताम् । अभिमतरसार अभिमतो:भीष्टो रमः शृङ्गारादिर्यस्यायास्ताम् मन्मथीयां मन्मथस्येयं मम्मथीया नाम् । हालां सुराम । 'सुरा हलिप्रिया हाला' इत्यमरः । मन्मथावरथव सुरेति फुत्सितोपमा । हित्या त्यवा। प्रात्तराषिवृत्तः राजा चासो ऋषिश्च राजर्षि : प्रात्तं प्राप्त गजर्षेमुनीन्द्रस्य वृत्तं वर्तनं येन तोक्सः सन् । तपसि ताश्चरणे । अस्यात् अतिष्ठत् । तदपि पुण्यक्षेत्रम् । ततोर्यस्थानमपि हि स्फुटम् । भजनीयं भोवतु वोम्यं भजनीयं सेवनीयम् । त्वयेति शेषः ।।४८॥
अन्वय-शाङ्गिणि अस्प्तं गतयति सः महोनिः स्पृहः प्रान्त राजपिवृतः हलभूत अमिमसरसा रेवतीलोचनावां मन्मथीयां हालां हित्वा यस्मिन् तसि अस्थात् सत् तस्य ज कण्ठे पुण्यक्षेत्रं अपि हि भजनीयम् । ___ अर्थ-नारायण ( कृष्ण ) के विलय को प्राप्त हो जाने पर वह पृथ्वी के प्रति निःस्पह, मनीन्द्र के आचार को स्वीकृत करने वाले बलराम के अभीष्ट स्वाद वाली रेवती के नेत्रों के प्रतिबिम्ब से युक्त, कामुक मदिरा को छोड़कर जिस ( पुण्य क्षेत्र ) में तप के लिए बैठे, प्रसिद्ध उस कुरुक्षेत्र के समीप में विद्यमान ( वह ) पुण्यक्षेत्र अवश्य ही सेवन करने योग्य है ।
तास्ते पुण्यं विवधति पुरा भूमयो दृष्टमात्राः, वन्याः पुंसां परिगमनतस्त्वां पुनन्त्येव सद्यः । पृथ्वोमेन स किल विहरन्नात्तबीक्षः प्रजासु 'बन्धुस्नेहात्समरविमुखो लाडली याः सिधेवे ।।४९||
ता इति । सः साङ्गली पबलदेवः । प्रजासु जनेषु । 'प्रजा स्यात्सन्तती 'जने' इत्यमरः । बन्धुस्नेहात् बन्नाविध स्नेहस्तस्मात् । समताभावावित्यर्थः । समरविमुखः साम्परामपराक मुखः जीवहिंसाविमुख इत्यर्थः । आत्तवोक्षः स्त्रीकृत परिव्राज्य: एना पुचोम् एतमि । विहान् पर्यटन् । याः भूमीः। सिषेवे से इते स्म किस ताः । पुसा पुरुषः बन्याः वन्दनीयाः । 'वानाकस्य' इति करणे षष्ठी । भूमयः भुवः । पुरा पूर्वम् । दृष्टमात्राः दृष्टा एव इष्ट मात्राः । 'मात्र कात्स्यत्रपारणे' इत्यमरः । ते तव । पुण्यं श्रियः विदर्यात कुन्ति । परिगमनतः तत्र गमनात् । त्वां भवन्तम् । सयः सपदि पुनस्येवं पवित्री कुर्वन्त्येति निर्धारणम् ।।४९||
अन्वय-प्रजासु बन्धुस्नेहात् समरबिमुख: आत्तदीक्षः एनां पृथ्वी। यिहरन् सः लागली याः सिषेवे ताः पुसां बन्धाः भूमयः दृष्टमायाः पुसते पुण्यं विदधति परिंगमनतः त्वां सद्यः पुनम्ति एव । १. बन्धप्रीत्येस्पपि पाठः ।
-
:
-
-
.