________________
पार्वाभ्युदय वीरक्षोणीमिति । पत्र रणभूमौ । गाडीवधन्य गाण्डीयमिति धनुर्मस्य सः गाण्डीप्रधन्वा अर्जुनः । 'अजुनस्मा की मानलका यार । धनुश्चापो धन्वशरासन कोदण्डकामंत्र म् 'इत्यमरः । शितशरशानिशितबाणबहुलः । "शितो बाणतनूकृती' इति वैजयन्ती । राजन्यानां राजामपस्यानि राजन्याः । 'जातो रामः' इति यः । ये नोव्ये' इत्यनोनलुक् । तेषां राजपुत्राणाम् । 'मूर्धभिषिक्तो राजन्यः' इत्यमरः । मुखानि वदनानि । त्वं भवान् । धारापातः धाराणामुदकघाराणां पात: प्रवर्षणः । कमसानोष पखुमानीव । अभ्यवर्षयत् अपातयत् । अभिमुखं दृष्ट्वा शरवर्षेण शिरांसिच्छेदयित्वा तवभिम शरवष्टिमतनोदिति वार्थ: प्रतिभयभस्तम्भनेः भदानां स्तम्भनानि निश्चलीकरणानि तथोक्तानि प्रतिभयानि भयङ्कराणि भटस्तम्भितानि तेः । भात्र क्षत्रसम्भवम् । तेक प्रभावम् । 'तेजः प्रभाये वीप्तौ च बले शुक्रष्यत स्त्रिषु' इत्यमरः । श्रयम्ती दर्शयन्तीम् । भुवनविविता लोक प्रसिद्धाम् । स बोरक्षोणों रणभूमिन् । शणेन क्षणमात्रेण । व्यतीयाः उल्लय: भमसूरत्वादिति भावः ।।४७||
अन्वय-यत्र धारापात:कमलानि त्वं च गाण्डोवपन्या शितशरशतः राजन्यानां मुखानि अभ्यमषंत, तां प्रति भयभटस्तम्भनेः क्षात्रं तेजः सूचयम्ती भवनविदितां वीरक्षोणी क्षणेन व्यतीमाः ।
अर्थ-जिस प्रकार कमलों के ऊपर तुमने प्रवाह रूप से वर्षा की थी, उसी प्रकार जिस कुरुक्षेत्र में गाण्डीव धनुषधारी अर्जुन ने तीक्ष्ण सैकड़ों बाणों से क्षत्रियों के मुखों के ऊपर वर्षा की थी अर्थात् मुखों का छेदन कर दिया था। उस भयंकर योद्धाओं के आगे बढ़ने को रोकने से क्षत्रिय जातिविषयक तेज को सूचित करती हुई पृथ्वी मण्डल में प्रसिद्ध वीरों को उत्पत्ति स्थली को क्षण मात्र में पार करो।
पुण्यक्षेत्रं तदपि भजनीयं हि तस्योपकण्ठे, यस्मिन्सोस्थात्तपसि हलभृत्प्रात्तराषिवृसः। शाङ्गिण्यस्तं गतवति महीनिःस्पृहो मन्मयीयां, हित्वा हालामभिमतरसां रेवतीलोचमाङ्काम् ।।४।। पुण्यक्षेत्रमिति । तस्य कुरुक्षेत्रस्य । उपकण्ठे समीपे । 'उपण्ठिकान्तिकाभ्यम्यिना' इत्यमरः । पस्मिन् प्रदेशे । शादिमणि वासुदेव । अस्तं गतपसि मरणं गते सति । सः प्रसिद्धः । हलभूत पद्मबलदेवः । 'रेवतीरमणो रामः कामपालो हलायुधः' इत्यमरः । महोनिस्पृहः भूमौ निर्गताभिलाषः । रेवतीलोसमा रेवत्याः १. वरिवस्पेसि पुस्तकांतरे।