________________
द्वितीय सर्ग अन्वय-अथ इति बहविधान रम्यान् देशान् सादरं वीक्षमाण : तत्र तत्र अपि सस्पक्षेत्रे, गिरिषु सरिता अन्तिके च स्थले च वपन ब्रह्मावतं जनपदं छायया गाहमानः स भवान् देशातिथ्यं व्रजतु ।
अर्थ-अनन्तर इस प्रकार अनेक प्रकार के रमणीय देशों को आदरपूर्वक देखते हुए उन उन खेतों, पर्वतों तथा नदियों के समीपवर्ती स्थलों में बरसते हुए ब्रह्मावर्त जनपद में छायारूप से प्रवेश करते हुए ( वह ) आप (ब्रह्मावर्त ) देश के अतिथि सत्कार को प्राप्त हों।
यस्मिथः तमालपाः कौरवोण चमूनां, प्रावर्तन्त प्रतियुयुधिरे यत्र चामोघशस्त्राः । पाण्डोः पुत्राः प्रतिहननतः पापभीताः सशस्त्र,
क्षेत्र क्षत्रमधनपिशुनं कौरवं तदभजेथाः ।। ४६ ।। यस्मिन्निति । यस्मिन् कुरुक्षेत्रे । कौरयीणां कुरुसम्बन्धितीनाम् । 'घमूना सेनानाम् । अतजकलुषाः रक्ताविलाः । 'रक्त क्षतर्ज शोणितम्' इत्यमरः । मद्यः सरितः प्रावर्तन्त प्रवर्त्तन्ते स्म । पत्र च कुरुक्षेत्रे । अमोषशस्त्राः सफलायुधाः । प्रतिहननस: प्राणिहिसनात् । पापभीताः पापभीनाः । पाण्डोः पाण्डुराजस्य । 'पाण्डः कुन्तीपती सिते' इति विश्वः । पुत्राः धर्मादितनयाः । सश शरूया सह वर्तते मस्मिन्कमणि तत् । प्रतिषिरे प्रयुध्यन्ते स्म । तत् सनप्रधनपिशुनम् । क्षत्रियसग्रामसूचकम् । 'प्रधनं धारण युद्ध' इति भास्करः । 'पिशुनो झलसूचको' इत्यमरः । कौरवं कुरूणामिदं तथोक्तम् । क्षेत्रं विषयम् । भनेपाः सेवेथाः ।।४६॥
अन्यय-यस्मिन् फौरवीणां चमूनां क्षतजकलुषाः नद्यः प्रावतन्त, यत्र च अमोघशस्त्राः प्रतिहननतः पापभीताः पाण्डोः पुत्राः सशङ्क प्रतियुधिरे तत् मत्रप्रधनपिशुनं कौरवं क्षेत्र भजेषाः । ___ अर्थ-जिसमें कौरवों की सेना के रुधिर से कलुषित नदियों प्रकट हुई, जहाँ पर सफल आयुधों वाले, प्राणिहिंसा के पाप से भयभीत पाण्डवों ने शङ्का युक्त होकर युद्ध किया उस क्षत्रियों के युद्ध की सूचना देने वाले कुरुक्षेत्र को (तुम ) जाओ।
वीरक्षोणी भुवनविदितां तां क्षणेन व्यतीयाः, क्षात्रं तेजः प्रतिभयभटस्तम्भनैः सूचयन्तीम् । राजन्यानो शितशरशतैर्यत्र गाण्डीवधन्वा, धारापातस्त्वमिव कमलान्यभ्यवर्षन्मुलानि ||४||