________________
१८२
पार्वाभ्युदय तस्मिन्निति । यस्मिन्मार्गे । दैवयोगात् विधिवशात् । 'दैवं दिष्ट भागघेर्म भाग्य स्त्री नियतिविधिः' इत्यमरः । अविकल सम्पूर्णम् । यात्राफल प्रयाणप्रयो। जनम् । 'यात्रा स्थाधारने गौ' इत्यमरः । सप्स्यसे प्राप्स्यसि । तस्मिन्नध्वनि तन्मार्गे । अमतिचिरयन् अतिचिरं करोत्पतिचिरयन् न अलिचिरयन् अनतिचिरयन् । अध्वनीनः पान्धः । 'आध्वान यम्बो' इति खप्रत्ययः । 'अध्वनीनोऽश्वगोडयन्यः पान्यः पथिक इत्यपि' इत्यमरः । हृविशयस्य हुदिशेते इति हृदिशयस्तस्य मन्मथस्य । आयसानां दीर्घाणाम् । 'सुदुरे दीर्घमायतो' इत्यमरः । मेषूणामिव जयशीलाना बाणानामिव । 'जनस्तु जेता । कलंबमार्गणाराः पत्री रोग इषुईयोः' इत्यमरः 1 बशपुरवधूनेत्रकोतहलाना बशपुरं रन्तिदेवपत्तनम् तत्र विद्यमाना वध्वः स्त्रिय स्तासां नेत्र कौतूहलाना नेत्राभिलाषाणाम् 'कुतुकं च कुतुहलम्' इत्यमरः । साभिलाषष्टीनामित्यर्थः । स्वबिम्ब स्वमूर्ति पात्रीकुर्षन् विषयोकुर्वन् । 'योग्य
नोः पात्र' ल्यमरः Iशमा सात !! ४४ !! ___अन्वय-हृदिशयस्य श्रेषूणां इव पायतानां दशपुरवधूनेत्रकौतूहलानां स्वबिम्ब पात्री कुर्वन् यस्मिन् दैवयोगात् अविकलं यात्राफलं लप्स्यसे तस्मिन् अचनि अध्यनोतः ( वं) अनसिचिरयन् प्रमायाः ।
अर्थ-काम को जीतने वाले बाणों के समान दीर्घ दशपुर की स्त्रियों के नेत्रों के कुतूहल का अपने शरीर को पात्र बनाते हुए जिस मार्ग में भाग्योदय से ( शुभ कर्मोदय से ) सम्पूर्ण यात्रा के फल को पाओगे, उस मार्ग में शीघ्रगामी तुम अधिक देर न करते हुए जाओ।
इतः पादवेष्टितानि पश्चादर्धा वेष्टितानिरम्यान्देशानिति बहुबिधान्सादरं धीक्षमाणो, वेशातिथ्यं धजतु स भवांस्तत्र तत्रापि वर्षन् । सस्यक्षेत्रे गिरिषु सरितामन्तिके च स्थले च, ब्रह्मावतं जनपवमझायया गाहमानः ॥४५॥
रम्यानिति । इति एवं प्रकारेण । बहुविधान् बहुप्रकारान् । रम्यान् मनोहरान् । वेशान् जनपदान् । सावरं प्रीतिसहितं यथा तथा । वीक्षमाणः बोझते इति बीक्षमाणः अवलोकयन् । तत्र तत्र तस्मिन् तस्मिन् । सस्थक्षेत्रे केदारादी । गिरिषु पर्वतेषु । सरिता नदीनाम् । अन्तिके समीपे च स्थले प। अन्यत्र भूतलेऽपि । अभिवर्षन् अभिषिञ्चन् । अथ अनन्तरम् । ब्रह्मावतं ब्रह्मावत्तमपि । जनपवं देशम् । 'नीजनपदो देशविषयौ' इत्यमरः । छाक्या अनासपमण्डलेन । गाहमानः प्रविशन् न तु स्वरूपेण । स भवान् गम् । शातिथ्यं देशप्रत्यागत प्रतिपतिम् । व्रजतु गच्छतु ॥ ४५ ॥