________________
द्वितीय सर्ग
१८१ विशेष-योगिराट पण्डिताचार्य की टीका के अनुसार सीतापुर का अर्थ सीता नदो का प्रवाह है। उन्होंने मेघ को सीता नदी के प्रवाह की ओर जाने का निर्देश किया है।
गच्छामार्गे प्रियमुपहरेः प्राणनाथोपधान, प्रत्याश्वासाद्वियति सुदृशां कृष्णसारोदरागाम् । लक्षीकुर्वन्पथिकवनितालोचनोल्लासकानां, कुन्दक्षेपानुगममधुकरश्रीमुषामात्मबिम्बम् ।। ४३ ।। गच्छम्निति । विर्यात योनि । मार्ग पथि । गच्छन् प्रयान् । कृणसारोबरा कृष्णसारस्येव मृगत्रिशे रस्येव उदरं यासा तासाम् । 'कृष्णसाररुरुन्मकरङ्क शम्बर रोहिषाः' इत्यमरः । तलोपरीणामित्यर्थः । सृवा शोभने : शो यास तासांकान्तानाम । 'दग्दष्टिः' इत्यमरः । प्राणनाथोपवामप्रत्यारवासात् प्राणनाथस्य भत: उपथान मागमनं लस्य प्रत्याश्वापो विश्वामः तस्मात् । प्रियं प्रोतिकरम् । 'दयिस बल्लभ प्रियम्' इत्यमरः । आत्मबिम्बं निजप्रतिबिम्बम् । कुम्मक्षेपरनुगममधुकरश्रीमषां कुन्दानि माध्यसमाति 'माध्य नन्दम' इत्यमरः । तेषां क्षेपः इतस्ततश्चलनं तस्य अनुगम अनुमारिणो ये मधुरा सैषां श्रियं शोभा मुष्णन्ति अपहरन्तीति तथोक्तानाम् । पथिकवनितालोचनोल्लासकानां पथिकवनिताना पान्थस्त्रीणां लोचनानां चक्षुषाम् उल्लास एव उल्लासकास्तेषां विलामालाम् । समीकुर्वन् विषयीकुर्वन् । 'लक्ष लक्ष्यं शरठ 'घ' इत्यमरः । उपहरेः उपनय ॥ ४३ ॥
अन्वय-वियति मार्गे गच्छन् कृष्णसारोदराणां कुन्दक्षपानुगममधुकरश्रीमुषां पथिकवनि नालोचनोल्लासकानां आत्मबिम्ब लक्षोकुर्वन् सदशा प्राणनापमानप्रत्याश्वासात् प्रियं उपहरेः ।
अर्थ-आकाश मार्ग में जाते हुए जिनके मध्य भाग काली और रंगविरंगी कान्ति से युक्त हैं अथवा कृष्ण सार नामक मृग के उदर के समान जिनका उदर है तथा जो बन्द पूष्प के चारों ओर धमने वाले भ्रमरों की शोभा को चुरातो हैं ऐसी पथिकों को स्त्रियों के नेत्रों के विलासों से अपने ( मण्डलाकार ) शरीर को लक्ष्य बनाते हुए प्रोषितभर्तृका स्त्रियों को प्राणनाथ के आगमन का विश्वास दिलाकर (उनका) अभीष्ट कार्य करें।
तस्मिन्नध्वन्यनतिचिरयन्नध्वनीनः प्रयाया, यस्मिन्यात्राफलमविकलं लप्स्यसे दैवयोगात् । जश्रेषणामिव हुदिशयस्यायत्तानां स्वबिम्बं, पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४४ ॥