SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ! : I {ø पाश्वभ्युदय को कुछ क्षण करके आकाशमार्ग से जाते हुए अत्यधिक वेगवती पवन के द्वारा जिसके तरङ्गों को उड़ाया गया है तथा भ्रूलता के विलासों को जानते हैं ऐसे जलों के सुन्दर बिलास को देखते हुए उस चर्मण्वती नदी को पारकर जाओ । लायाः खियोस्तुमुलभाजां लतानामुत्फुल्लानां ततमधुलिहां मुक्तधारं प्रवर्धत् । सीतापुरं व्रज लघु ततो जातहार्दस्तु मानात्, पक्ष्मोत्क्षेपापरिविलसत् कृष्णसार प्रभाणाम् ॥४२॥ तस्या इति । तस्याः सिन्धोः तन्नद्याः । अनुषनं वनदेध्येम् 'श्रीऽनुः' इत्यध्ययीभावः । उवस्तोरभाजाम् उत्सरतीराश्रितानाम् । उत्फुल्लानां विकसितानाम् । ततमधुलिह तता आवृता मधुलिहो यामां तासाम्। 'मधुमिलितः' इत्यमरः । लतानां वरुलरीणाम् । 'बल्ली तु व्रततिलंता' इत्यमरः । मुक्तधारं मुक्ताधानराजलसम्पातो यस्मिन्कर्मणि तत् प्रवर्ष वृष्टि वितन्वन् । जातहार्वेः हृदयस्य भाष: हार्दम् 'हृदयपुरुषा दसमान' इत्यण् । 'हृदयस्य हुद्यानीस:' इति हृदावेश्च 'प्रेमाना प्रिया हाई प्रेम स्नेहः' इत्यमरः । जातं हर्दि यस्य सः तथोक्तः सन् । ततः तत्प्रदेशात् । पक्मोत्पात् पश्मणि मंत्रलोमानि 'पक्ष्मसूत्राणि सूत्रांदी किल्के नेत्रलोमनि' इति शाश्वतः । तेषामुत्क्षेपात् उन्नतमनाद्धेतोः । उपरिविलसत्कुष्ठष्पसारप्रभाणाम् । कृष्णाश्च ताः साराश्च कृष्णसाराः नीलशबलाः । वर्णेः वर्णः' इति समासः । ' कृष्णरमतसितः सारः' इति यादवः । उपरिक्लिसन्त्यः कृष्णसाराः प्रभास्तासाम् । सारवादादेव सिख कार्ये पुनः कृष्णशब्दोपादन] काव्यंप्राचान्याथंम् । मानात् प्रभाणात् । 'मानः स्त्रीणां कोरभेदे गविचिसोग्नतादपि 'माने प्रमाणे प्रस्थानम्' इति भास्करः । पदमत्क्षेपणा स्थितने तीनाम् । उत्सर्पणापसर्पणप्रमितकालादित्यर्थः । लघु शीघ्रम् । सीतापूरं मीतानदीप्रवाहं । व्रज गच्छ । । अन्वयः -- तस्याः सिन्धोः उदकु अनुचनं तीरभाजां उत्फुल्लानां ततमधुलिहां लतानां मुखसाधारं सोलापूरं प्रवर्धम् ततः तु पक्षमोक्षेपात् उपरि विलसर कृष्ण सारप्रभाणां मानात् जात हार्दः लघु व्रज । अर्थ--- उस मण्वती नदी की उत्तर दिशा के बन में तट प्रदेश में उत्पन्न, विकसित भ्रमरों के विस्तार से युक्त लताओं पर जल धारा छोड़कर, जिसमें खेतों के कूंड भर जायँ ऐसी वर्षा करते हुए उस स्थान से पलकों के ऊपर उठाने से ऊर्ध्वं भाग में जिनके लोचनों की कृष्ण, रक्त और स्वेत प्रभा शोभायमान है ऐसी दशपुर की स्त्रियों के मान को पाकर आनन्दित हो शीघ्र ही जाओ ।
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy