________________
१७८
पारभ्युिदय काकिका ।' 'शबलताश्च काबुरे' इत्यमरः । सामन्त ध्वनिससुभग ईषद् गम्भीरध्वनिनासुन्दरम् । पयोभिः नीरः । पूर्वमाणं पर्यत इति पूर्यमाणस्तम् । जल स्वीकुर्वन्तमित्यर्थः । त्यो भवनम् । स्वर्वभिः त्रिविष्टपकालाभिः । कोडाहेतोः लीलानिमित्तम् । विमुक्ता भुवं क्षिप्तां। सिति मेचकवर्णाम् । 'सिती धवालमेको' इत्यमरः । वृसिभित्र धर्मपात्रमिय 'दृतिश्चर्मघण्टे रूपे' इति विश्वः । गगन गतयः गगने न्योम्नि गतिर्गमनं येषां ते तथोक्ताः विद्यापरादयः । दृष्टीः नेत्राणि । आवज्यं आसमन्तादुभील्यः । नूनम् अवश्यं । प्रेक्षिष्यन्ते द्रक्ष्यन्ति ॥३९॥
अन्वय–विशुद्वीविततवपुर्य कालिकाकबुगङ्ग आमन्द्रध्वनितसुभगं पयोभिः पूर्यमाणं सां स्वबंधुfi: क्रीडाहेतोः विमुक्तां सितिं दृति हर गगनगतयः दृष्टोः आवज्यं नून प्रेक्षिप्यते । ____ अर्थ-बिजली रूपी चमड़े की पट्टी से ब्याप्त शरीर से युक्त, कालेपन के कार” नारे शरीर नाने, कल गभीर ध्वनि से मनोहर और जलों से भरे हुए तुम्हें स्वर्ग की स्त्रियों के द्वारा कोड़ा के लिए छोड़ा गई, काले वर्ण की चमड़े की मशक के समान आकाश में विचरण करने वाले सिद्ध विद्याधरादिक नेत्रों को नीचे लगाकर अवश्य देखेंगे।
अध्यासीने त्वयि कुघलयश्यामभासि क्षणं वा, सिन्धारस्याः शशधरकरस्पद्धिनं तत्प्रवाहम् । द्रक्ष्यात्यग्नाध्रुवनिमिषा दूरभावज्यं वृष्टीरेफ मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४० ॥ अध्यासीन इति । अस्याः सिन्धोः । चर्मण्वस्याः । शशधरफरस्पषिनं चन्द्रकिरणविजयिनं तस्मादप्यतिम्रवलमित्यर्थः । तत्प्रवाहं स चासौ प्रवाहश्च तम् । कुवलयश्याम भासि नोलोत्पलस्पेव श्यामा भाः यस्य तस्मिन् । 'नीलोत्पलं कुवलयम भाश्छविचतिदीप्तयः' इत्यमरः । त्वयि भवति । क्षणं वा क्षणपर्यन्तमपि । अध्याप्तीने आस्थिते सति । शोङ्स्थासोऽधेगधारिण' इति आधारे ई । अनिमिषाः सुराः । 'सुरमत्स्यावनिमिषी' इत्यमरः । भुवः भूकान्तायाः। स्थूलमध्येन्द्रनील स्थूलो महान् मध्यो मध्यमणिभूतः इन्द्रनीलोमणियंस्यतम् । एकात् एकयाष्टिकम् । मुक्तागुणपिव मुस्ताहारवत् । अपात उपरिभागात् । 'अग्रं पुरः शिखामानश्रेष्ठादिक फ्लादिषु' इति भास्कर: । दृष्टीः नयनानि । दूरम् आभूपर्यन्तम् । आषय व्यापार्य । प्रवम् अवश्यम् । व्रक्ष्यन्ति लोकिप्यन्ते । अत्र नोलमेघसङ्गतस्य प्रवाहस्य भूकण्ठगतमुक्तागुणत्वेनोत्प्रेक्षेमिय शब्देन व्यज्यते ॥४०॥
१. समीक्षा