________________
द्वितीय सर्ग
१७७ प्रतिबिम्ब करने पर उस नदी का चर्मण्वती यह नाम अत्यधिक योग्य मानता हूँ।
स्वय्यभ्यर्णे हरति सलिलं तत्र राहोस्सवणे, नूनं ज्योत्स्नाक्सिरविमलं तर्कयेयुर्नभोगाः । मध्ये नील सितमिव दुकूलोतरीयं पृथिव्या. स्तस्याः सिन्धोः पृयुमपि तनुदूरभावात्प्रवाहम् ।। ३८ ॥ त्वपीति । राहोः राहुग्रहस्य । सवर्णे नमानो वर्णो यस्य तस्मिन् । सः समानस्य धर्मादिम्मिति समानस्य सकारादेशः । अभ्यर्णे समीपगते । त्वपि भवति । तत्र नद्याम् । सलिलं जलम् । हरसोलि हर । तस्मिन् सीकुवंति सति । नभोगाः नभसि गच्छन्तीति नभोगाः खेचराः । पृथमपि पलमपि । इरभावात् द्वरत्वात् तनु सूक्ष्मतथा प्रतीयमानम् । तस्याः सिन्योः तन्नद्याः । प्रवाहं निर्झरं । ज्योत्स्ना विसर विमल ज्योत्स्नाचन्द्रिकायाः विसर इन प्रसरवत् विमलं निर्मलम् । मध्ये मध्यप्रदेशे । मीलं कृष्णम् । सितम अन्यत्र धवलवर्णम् । पषिष्याः भूदेव्याः । कुकूलोत्तरीयमिव क्षौमसंख्यानवस्त्रमित्र 1 'क्षामं बुकूलं संव्यानमुन्नरीयं च' इत्यमरः । नूनं निरुपयेन । तर्फयेयुः जहमेयुः ॥ ३८ ॥
अन्वथ- -राहो: सवर्ण त्वयि तत्र अभ्याणे सलिलं हरति (सति) तस्याः सिन्धोः पृथु अपि दूरभावात् तनु ज्योत्स्नाबिरलविमल प्रवाह नभोगाः पृथिव्याः मध्ये नीलं सिते दुकूरलोत्तरोयं इव नूनं तययुः । ___ अर्थ-राहु के समान वर्ण वाले तुम्हारे चर्मण्वती नदी के समीपवर्ती प्रदेश में जल को ग्रहण कर लेने पर उस नदी के बहुत बड़े होने पर भी दुरी के कारण छोटे दिखने वाले प्रवाह को विद्याधर पृथ्वी के मध्य में नीले ( तथा अन्यत्र । सफेद रेशमी वस्त्र के दुपट्टे के रूप में निश्चित रूप से सम्भावना करेंगे।
विद्युत वित्ततवपुर्ष कालिकाकर्बुरागं, स्वामामन्द्रध्वनितसुभग पूर्यमाणं पयोभिः । क्रीडाहेतोः सितमिव दति स्वर्वधर्भािवमुक्तां,
प्रेक्षिष्यन्ते गगनगतयो नुनमावयं दृष्टीः ॥ ३९ ॥ विद्युदिति । विद्वध्रीविततवर्ष विशुदेव यौनप्रीतमा विततं नई वपुः शरीरं यस्य तम् । 'नधी वधी वरत्रा स्यात्' इत्यमरः । कालिकाकयुराङ्ग कालिन वैन मेघमालेच कालिक-या या कबुरं शवलं अङ्ग यस्य तम् । 'मेघमाला व
१२