________________
१७६
पाश्र्वाभ्युदय जनवदनजां भूवि स्रोतोमा परिणता रन्तिदेवस्य अतिता प्राप्य पुण्यतोयः क्षालयन ( तi ) कौति मानयिष्यन म्यालम्बेथाः ।
अर्थ—देवगिरि से जाकर निरन्तर गिरते हुए झरनों से अन्दर काई आदि मल वाली, गायों के मारने से उत्पन्न, लोगों के मुखों से उत्पन्न, पृथ्वी में प्रवाहरूप से परिणत राजा रन्तिदेव की अकीर्ति स्वरूप उस चर्म
वती नदी को पाकर पुण्यजलों से प्रक्षालन कर ( उसे ) रन्तिदेव की कीर्ति मानते हए उस नदी का आश्रय लो। इतः पादवेष्टितम्--
तस्या मध्येजलमुपचिताम्भोनिकाये मुहर्त, छायां कृष्णाजिनमदहरां सन्दधाने समग्नाम् । मन्ये युक्तं सरिति सुतरां तत्र चर्मण्वतीति, त्वय्यावातुजलमबनते शाङ्गिणो वर्णचोरे ॥ ३७ ॥ तस्या इति । उपचिताम्भोनिकाये सक्रियतजलप्रजे "निदग्धोचिते' इत्यमरः । इदमेवकृष्णवसापकत्वम् | कृष्णाजिनमबहरी कृष्णाजिनस्य अमितचर्मणः मदहा भङ्गफीम् । तस्मादप्यतिकृष्णत्वान्मदहरत्वम् । समग्रो सम्पूर्णाम् । छायां क्रान्तिम् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । सम्वषाने सम्यक् मिश्चति । पाङ्गिणः कृष्णस्य । 'पीताम्बरोऽच्युतः शाङ्गों' इत्यमरः । वर्णधोरे वर्णस्य कान्तश्चोरः । औचित्यादर्थनिर्णय इति । प्राही तस्मिन् तरसमानवर्ण इत्यर्थः । त्वपि भवसि 1 जलम् उदकम् । आरस्तु' ग्रहीतुम् । तस्याः चमण्यातीनशः । मध्येमलं जलस्य मध्य मध्येजलम् । 'पारमध्यषष्ठ्याः ' इत्यव्ययीभाव निपातनादेल्वम् । 'सप्तम्याः ' इति वाम् । जलस्य मध्यप्रदेश इत्यर्थः । महत महतपर्यन्तम् । अवनते अवलम्बिते सति । तत्र सरिति सम्नद्याम् । चर्मण्यती चर्मास्या अस्तीति चर्मण्वती। 'मष्ठीवत' इत्यादिना मतेमिकारस्य वत्वम् । नदुग्' इति की। इति एवं नामति शेषः । युक्तं व्युत्पत्तियोग्यम् । सुतराम अत्यन्त मध्ये जाने ॥ ३७ ॥
अन्वय-तत्र सरिति शाङ्गिणिः वर्णधारे त्वयि जल आदातु' अवनते तस्याः मध्येजलं उपचिताम्भोनिकाये कृष्णाजिनमबहरां समनां छाया मुहूतं सन्द पाने (सति तस्याः) चर्मण्वती इति [अभिधान) सुतरां युक्तं मन्ये ।
अर्थ-उस चर्मण्वती नदी में श्रीकृष्ण के वर्ण को चुरानेवाले तुम जब जल को लेने के लिए झुकोगे तो उस धर्मण्वती के जल के मध्य में जल समूह के संचित होने पर कालेवर्ण के चमड़े के मद को हरने वाली सम्पूर्ण छाया या प्रतिबिम्ब को क्षण भर के लिए देने पर अर्थात् जल में अपने को