________________
द्वितीय सर्ग
काखे तृणान्तरे । परं तु नीरे' इति नानार्थरत्नमालायाम् । 'प्रवप्रवासनिवास्वारिकान्तरेषु वनम्' इति नाना रत्नमालायाम् । भुवन जनतामाननीयं भुवनानां जगतां जनास्तेषां समूहो भुवनजनता 'ग्रामजन' इत्यादिना तल । तथा माननीय पूजनीयम् । एवं प्राक्कथितम् । वैवं स्वामिनम्। आराध्य पूजयित्वा । उल्लयिताध्या उचलितमार्गः । वेणिभि वीणास्त्येषामिति तयोक्तास्तं वोणया कलितः । सिद्धः सिद्धमिथुनः । जलकणभयात् खन्नीरबिन्दुपतनभीतः । जलसंक्रस्य वीणा
१७५
प्रतिबन्धकत्वादित्याशयः । मुक्तमार्गः त्यक्लाभ्वासन् । आशु शीण ब्रज गन्छ | अत्र चतुर्व्वप्यतीतेषु पद्येषु परपक्षप्रतिपक्षतया तत्त्वर्थानुसारेण कल्पनाकथा काचित्कल्पनीया वादार्थपरत्वादस्य काव्यस्येत्यभिमन्तव्यम् ।। ३५ ।।
अन्यय---हुये स्वच्छे विपुले धर्मसजे सरसि भवत्वात् लब्धाभिख्यं भुवनजनतामानमीयं एनं शरवणभवं देवं आराज्य उल्लङ्घिताच्या जलकणभयात् वीगिभिः सिद्धद्वन्द्वः सुषमार्गः आशुव्रज ।
अर्थ- हृदय के लिए सुखकर, स्वच्छ, अगाध, धर्मनामक तालाब में जन्म लेने से प्रसिद्धि को प्राप्त करने वाले, संसार के जलसमूह द्वारा माननीय, झरने में उत्पन्न इस ( स्कन्द ) देव की आराधना कर, कुछ आगे जाकर जलकणों के गिरने के भय से वीणा से युक्त सिद्धदम्पतियों द्वारा मार्ग को छोड़ देने पर शीघ्र जाओ ।
गत्वा तस्मादविरलगलन्निर्झरान्तर्मलां तां प्राप्याकीतिं जनवदनजां क्षालयन्पुण्यतोयेः । *पालम्बेथाः सुरभितनयालम्भ मामयिष्यन्, लोतोय भुवि परिणता रन्तिदेवस्य कीर्तिम् || ३६ ||
गत्येति । तस्माद्देवगिरेः सकाशात् । गत्वा चलित्वा । अविरलगलनिर्झरातलाम् अविरलं निरखतरं गलन् निर्गच्छन् निर्भरेण प्रवाहेणान्तर्मलामन्तः कलु षिताम् । तां प्रसिद्धां चश्वतोनामनदीम् । प्राप्य आसाच । सुरभितमव्यालम्भज सुरभितनयानां गवाम् आलम्भनेन सपनेन जायते इति जाताम् । 'आलम्भपिजविशरबातोन्साय वा अपि' इत्यमरः । भुवि लोके स्त्रोतोमूर्त्या प्रवाहरूपेण । परिणत मान्तरमवाप्ताम् रन्तिदेवस्यतदभिधानस्य । ददापुराणामधिपस्य नृपस्य । कीर्ति यशः । जनवदननां एवं लोकमुखजनिताम् अकीति रन्तिदेवस्यायशः । - पुष्पतोय: तीर्थोदकैः । क्षालयन् प्रक्षालयत् । मानयिष्यन् पूजयिष्यन् । विशुद्धयनन्तरम् समानं करिष्यन इत्यर्थः । व्यालम्बेषाः आश्रयेथाः अवतरेत्यर्थः ।। ३६ ।।
अन्वय--तस्मात् गत्वा अविरऊगलग्निर्स राम्तलां सुरभितन पालम्भ