________________
य इति । सकलजगतां सर्वलोकानाम् । तास्थ्यात्तद्वयपदेशोस्त्रलोक्य भन्य जनानाम् इति यावत् । पायकात् पुनीत इति पावकस्तस्मात् । 'पूञ् पवनेष्वनच्' हवः । सद्धर्मात संश्चासौ धर्मश्च तस्मात् । सहिशेषणादहिंसादिलक्षणवं लक्ष्यते । यः । लन्धजन्मा प्राप्तोदयः । सस्य साथंकनाम्नः पावकेः पावकात् भवः पावकस्मस्य । 'अत इज्' झीन् । प्रथम प्राक् । उचिता योग्याम् । सत्सपर्या समीचीन पूजाम् । 'सपश्चिाहणाः समाः' इत्यमाः । प्रोत्या अनुरागण । विधेहि कुरु । पश्चात् तदनु । हाशिरचा ईशानचन्द्र किया । धौतापाङ्गं सस्वोपिश्चत्यादिति घलिते नेत्रान्त यस्य तम् । तं मयरं तद्यानभूतं शिखिनम् । अविग्रहणगुभिः मद्रेः देवगिरेः ग्रहणेन गुरुभिः महद्भिः प्रतिध्वानप्रवृतरित्यर्थ: जिस स्तनितः । मतंयेषाः नाटयः । माङ्गिकभावन नतंयेत्यर्थ : ३३ ३४ ॥
अन्वय-यः सकलजगतां पावकात् सद्धर्मात लब्धजन्मा सस्य प्रीत्या उधितां सत्सपर्या प्रथमं विधेहि । पश्चात् हरपाशिरुचा धौतापाङ्ग पावके तं मयूर पश्चादद्रिग्रहणगुरुभिः गजितः नतयेथाः । ___ अर्थ--जो स्कन्द नामक देव संसार के समस्त प्राणियों को पवित्र करने वाले सद्धर्म से उत्पन्न हुआ है, उस देव की अनुराग के साथ योग्य समीचन पूजा को पहले करो। अनन्तर मनोहर चन्द्रमा के उद्योत अथवा शिवजी के सिर को चाँदनी या पूर्वोत्तर दिशा के स्वामी के चन्द्रमा की कान्ति से उज्ज्वल नेत्र प्रान्तों से युक्त धर्मपुत्र ( स्कन्द ) उस मोर को देवगिरि की गुफा में प्रतिध्वनित होने से दीर्घ ( अपने ) गर्जनों से नचाओ।
हृद्ये स्वच्छे सरसि विपुले धर्मसम्झे भवत्वाल्लब्धाभिख्यं भुवनजनतामाननीयं बजाशु । आराध्यैनं शरवणभवं देवमुल्लयसाध्या, सिद्वन्द्वैजलकणभयाद्वीणिभिमुक्तमार्गः ॥३५॥
हृद्य इति । हुये मनोहरे । 'अभीप्टेऽभीप्सितं हृधम्' इत्यमरः । स्वच्छ निर्मलं विमले । विपुले रुण्डे । 'इण्ड्रोविपुल पोनम्' इत्यमरः । धर्मसम्शे धर्म इति सञ्जा नाम गस्य तस्मिन् । 'सज्ञा स्याच्येतना नाम हस्ताश्चार्थसूचना' इत्यमरः । सरसि सरस्पाम् । भवत्वात उदभूतत्वात् । लब्धाभिस्यं प्राप्ताभिधानम् । 'अमिघानम् । अभिख्या नामशोभयोः' इत्यमरः । शरवणभषं शराणामुदकानां वनं संधयः शरवणम् । 'प्रान्तन्नियोः' इत्यादिमा णत्वम् । 'शरो दध्यायनसारे बाणे
१. वीणिभिरित्यपि पाठः ।