________________
द्वितीय सर्ग
१७३ व्याख्या अनेक भवों में दुःख पहुँचाने के निमित क्रमठ आदि तथा कर्मशत्रुओं को जीतने वालों को ही जिन का मा है : पंताड गुणस्थानवर्ती हैं, उन एकदेश जिनों के स्वामी जिनपति हैं।
सोऽपि त्वत्तः श्रुतिपथसुखं गजितं प्राप्य बी, तुष्टः केकाः प्रतिषिकुरुते वाहनं तस्य भर्तुः । ज्योतिर्लेखावलयि गलितं यस्य वह भवानी, पुत्रप्रेम्णा फुवलयदलप्रापि कर्णे करोति ॥३३।। सोपोति । यस्य मयूरस्य । पोसिलेखावलीय ज्योतिषां तेजसा लेखा राजयः सासां क्लयं मण्डलमस्यास्तीति तथोक्तम् । गलितं च्युतम् । स्वयं निपतितमित्याशयः । बह पिच्छम् । 'पिच्छबर्हे नपुसके' इत्यमरः । भवानी पार्वती । पुनप्रेम्णा सुतस्नेहेन । कुवलयपनप्रापि कुवलयस्य दलं पत्र तयोगित्प्रापि यथा तथा । कणे श्रोग्रे । करोति विवधाति । दालेन सह वारयतीत्यर्थः । यद्धा दलप्रापि दल प्राप्नोति दलपाप तस्मिन् । एलहि कर्णे करोति । क्विबन्तात्सप्तमो । पलं परिहत्य तस्थाने बह धत्ते इत्यर्थः । सो पि स च तस्य भर्तुः स्कन्दाभिधानस्य विभोः। वाहनम् आविशिष्टलिङ्गत्वात् नपुंसकश्यम् । मानभूट: यहाँ मयूरः । त्वत्त: भवतः सकाशात । श्रुतिपयमुखं श्रुल्योः श्रोत्रयोः गथस्य विवरस्य सुखं यथा तथा । गजितं स्तनितम् । प्राप्य लध्दा । तुष्टः सन्तुष्टः सन् । केकाः केवारवान् । प्रतिविकुरुते गजितस्य प्रतिध्वनीम् कुरुते ॥ ३३ ॥
अन्वय-अस्य गलितं ज्योतिर्लेखावलपि माँ भवानी पु प्रेम्णा कर्ण कुवलयप्रापि करोति सः अपि तस्य भतु: वाह्न बहीं त्वत्तः श्रुति सुखं मजितं प्राप्य तुष्टः केकाः प्रतियिफुरुते ।
अर्थ-जिसके । शिखा कलाप से) गिरे हुए तज की रेखाओं से युक्त मण्डलाकार पंख को रुद्र की पत्नी भवानी पुत्र के स्नेह से कान में स्थित नीलकमल के पत्तों से संयुक्त करती हैं अथवा कान में जहां नीलकमल स्थापित किया जाता है, वहाँ रखती है वह स्कन्द नामक देव के स्वामी का वाहन मार तुमसे श्रोत्रविवर को अच्छी लगने वाली गर्जना पाकर सन्तुष्ट होता हुआ प्रत्युक्ति के रूप में ध्वनि करता है।
यः सद्धर्मात्सकलजगतां पावकाल्लब्धजन्मा, तस्य प्रीत्या प्रथममुचितां सत्सपर्याम् विहि । धौतापांग हरशशिस्था पावकेस्तं मयूरं, पश्चावद्रिग्रहणगुरुभिजितेनंतयेथाः ॥३४॥