________________
१७२
पार्वाभ्युदय पूज्यं देवैजिनपतिमजं पूजयन्तं सदैनं, वृष्ट्वा पूतं त्वमपि भवितादेववन्दे दिवानयम् । रक्षाहतानाशभूता वासयोना चनामत्यादित्यं हुतवहमुखे सम्भृतं तद्धि तेजः ॥३२॥
पूज्यामिति । वेवैः दिविजः । पूज्यम् अय॑म् । अज न जायत इत्यजः जन्मरहितस्तम् । उपलक्षादलकादिरहितत्वमनुमोयते । जिनपतिम् अनेक भवगहनविषमव्यसनप्रारणहेतून् दुर्जयकर्मठकर्मागप्तीन् जमन्तीति जिनाः प्रमतादिगुणस्थानबत्तिनः । एदेजिनास्तेषां पतिस्तम् । अहंदीश्वरम् । सदा सर्वस्मिन्काले । पूजयन्तम् । पूतं सत्पूजनादिव पवित्रम् । 'पूर्त पवित्रं मेध्यं ध' इत्यमरः । एनं स्कन्दम् । त्वमपि दृष्ट्वा अवलोक्य नवशक्षिमता नवं नूतनं शशिनं बित्ति अथवा पाशिनं विभीति शशिभत सोमविश्वाल: नवः शशिभत यस्याः सा तथोक्ता तया । विवा आकाशेन अथवा स्वर्गेण 'चोदिवों द्वे स्त्रियामभ्रम्' द्यो विवो के स्त्रियां क्लीवम्' इत्युभयत्राप्यभरः । वासबोभो पासवस्येन्द्रस्यमा वासब्यः 'प्रारिजतावण' तामां शक्रसम्बन्धिनीनाम् । 'वासको दहा पृषा' इत्यमरः । चमना सेनानाम् । रक्षाहेतोः रक्षाया हेतुः तस्मात् । पालनार्थमित्यर्थः । इतवमुखे हुत बहतीति हुतवहः 'बुल्बल्लिहावेभ्यः' इत्यन् । तस्य वहमुख अग्निमुखे । अथवा अग्नीद. मुखे । सम्भतं सञ्चितम । अस्यानित्यम् आदित्यमतिकान्तम् आदित्यादपि प्रकृष्टम् । 'गतादिषु प्रादपः' इति समासः । रेवन्द अमरनिकाये । अयम् अग्ने भवमग्र्य श्रेष्ठम् । 'परााग्रप्राग्रहर प्राग्राम्याग्रीयमनियम्' इत्यमरः । ततः तत् प्रसिहं तेजोरूपं पैतन्यम् । हि स्फुटम् । भविता । 'त्र' इति प्रत्ययान्तः तत्सामर्थ्य'रूपो भवितासीत्यर्थः । विश्रेषप्राधान्यान्ननपुंसकनिर्देशः ।। ३२ ।। ___ अन्वय-देवः पूज्यं अजं जिनपति सदा पूजयन्तं पूतं एनं दृष्ट्वा ( यत् ) देववृग्दे अग्रये ( यत् ) हुतवहमुखे ( विद्यते ), ( यत् ) वासवीनां पमूनां रक्षाहेतोः नवशशिभूता दिवा सम्भूत तत् अत्यादित्य तेजः त्वं अपि भवतात् ।
अर्थ-देवताओं के द्वारा पूज्य, जन्म रहित जिनेन्द्र भगवान की सदा पूजा करते हुए पवित्र स्कन्ददेव को देखकर जो देव समूह में उत्कृष्ट है तथा जो अग्नि के मुख में विद्यमान हैं एवं इन्द्र के सैन्थों की रक्षा के लिए अथवा पृथ्वी के प्राणियों की रक्षा के लिए नए चन्द्रमा को धारण करने वाले आकाश के द्वारा संग्रहीत हैं, ऐसे सूर्य को भी अतिक्रमण करने वाले अथवा देवताओं के तेज को भी अतिक्रमण करने वाले तेज आप में होवें।
१. भवताद्देववृन्दे ।