________________
१७०
पाश्वभ्युदय
श्रीयमानः पीयते इति तथोक्तः । वसुधागन्धलोभादात्रायमाण इत्यर्थः । सुगन्धः सुरभिः । त्वत्सुहृद्वा । 'गन्घोगन्धकसम्बन्धामोदलेशस्मयेषु च' इत्युभयत्रापि
भास्करः । असो गम्धवाहः एषोऽनिलः । अमू गम्भीरा नदीम् । कथमपि कष्टेनापि । उत्तो उल्लङ्घ्य । ततः तस्प्रदेशात् । गन्तु ं यातु । उद्यच्छमानं प्रयतमानम् । भवन्तम् । अनुषनंदनदर्येण । 'दंयेऽतुः' इत्यत्ययीभावः । उन्नेष्यति. गमिष्यति ॥२९॥
अन्वय- अ कथमपि उत्तीयं ततः गन्तु उद्यच्छमानं स्वां त्वन्निध्यन्दो. च्छ्वसित वसुगन्धसम्पर्क रम्य दन्तिभिः स्रोतोरन्ध्र नितमधुरं पीयमानः असौ. सुगन्ध गन्धवाहः त्वां अनुषन उन्नष्यति ।
अर्थ-उस गम्भीरा नदी को किसी प्रकार ( बड़े कष्ट से ) पारकर वहाँ से जाने का उद्यम करनेवाले आपको, तुम्हारे बरसने से भूमि के गन्ध के सम्पर्क से सुगन्धित हाथियों से सूड द्वारा शब्द पूर्वक अच्छी तरह संघा गया यह सुगन्धित वायु बन में पहुंचा देगा |
गत्वा किचिच्छ्रमपरिजुषस्तयत्मलमच्छेदक्षः, प्रियसुहृदियारूद सौगन्ध्ययोगः । गिरि ले, शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥३०॥
प्रत्युद्यासुः नीचैर्षास्यत्युष जिगमिषोर्वेव
गल्वेति । किचित् कियद्दूरम् । गत्वा यावा । श्रमपरिजुषः श्रमयुक्तस्य । प्रियसुहृदिव प्रियमित्रमिव । प्रत्युवासुः प्रत्युद्यातुमिच्छुः अभिगन्तुमिच्छुः । वपूर्ण देव पूर्वे यस्थतम् । गिरि देवगिरिमित्यर्थः । उपजिगमिषोः उपगन्तुमिच्छुः उपजिगमिषुस्तस्य समोपं यातुमिच्छो: । ते तव । प्रियसुहृदिव प्रियमित्रवत् । स्वस्वलमच्छेयः तक क्लमस्थ अमस्य छेदे निवारणे दक्षः समर्थः । आस्वसन्ध्य योगः शोभनो गन्धः सुगन्धः सुगन्धस्य भावः सौगन्ध्यं तस्य बन्धुत्वस्य सुरमित्वस्य वा योगः सौगन्ध्ययोगः आरूड : सौगन्ध्ययोगो येन सः । गन्धो गन्बक आमोदे लेशे . सम्बन्धगर्वयो:' इत्युभयत्राप्यमरः । काननो दुम्बरराणां काननेषु वनेषु विद्यमानानां उदुम्बराणां जन्तुफलानाम् । 'उदुम्बरी अन्सुफलो यक्षाङ्गो हेमदुग्धकः' इत्यमरः । परिणतिर परिपक्वं कारयिता । शीतो वातः शीतलोवायुः | 'तुषारः शीतलः शीतः इत्यमरः । नीर्यः शनैः । 'अल्पे नीर्घः' इत्यमरः । वास्यति 'वा गतिगन्धनयो:' लुट् ॥३०
अन्वय - किञ्चित् गत्वा देवपूर्वम् गिरि उपजिग भिषोः श्रमपरिजुषः ते १. शोतो वायुरित्यपि पाठः ।