________________
१६८
पाश्र्वाभ्युदय मछलियों के चंचलतापूर्वक लोटने रूप अवलोकनों को धृष्टता के कारण निष्फल करने के योग्य नहीं हो ।
ज्ञास्यस्युच्चैः पुलिनजघनादुच्चरत्पक्षिमालाभास्वत्काञ्चीमधुररणितात्कामसेवाप्रकर्षम् । तस्याः किञ्चित्करधृतमिव प्राप्तवानोर शाख,
हुत्वा' नीलं सलिलवसनं मुक्तरोपोनितम्बम् ॥ २७ ॥ ज्ञास्मसीति । तस्याः नद्याः । किञ्चित् करतमित्र किञ्चिदोषत् करेण घुतं हस्तावलम्बितमिव । प्राप्तवानोरशास्त्र प्राप्ता व्याप्सा वानीरस्व वृक्षविशेषस्य शाखा पेन तत् । मुमतरोधोनितम्यं मुक्तस्त्यक्ती रोषस्तटमेव नितम्बः । 'पश्चिमणिभागे वे कटीकटी' इति यादयः । नील कृष्णम् । सलिलवसनं सलिलमेव वसनम् । वस्त्र नीलाम्बरधरणं विरहतापनिवारणमिति प्रसिद्धिः । हुस्खा अपनीय । उसबरस्पक्षिमालाभास्वरकाञ्चीमवरणितात उपदरतां स्वनसा पक्षिणा माला सैव भास्वस्काञ्ची स्फरन्मेखला तस्या मधुरं अतिप्रियं रणितं निर्यस्य सत् तस्मात् । पुलिन जघनात् पुलिनमेव जवन तस्मात् । 'तोयोस्थित तत्पुलिनम्' इत्यमरः । कामिसेवाप्रकर्ष मन्मथसेवनोत्कर्षम् । उच्चैरधिकम् । शास्यसि मनिष्याग ।
तामुत्फुल्लप्रततलतिकागूढपर्यन्तवेशां, कामावस्थामिति बहुरसां दर्शयन्ती निषध । प्रस्थानं ते कथमपि सखे लम्बमानस्य भाषि, ज्ञातास्वादो विवृतजघना को विहातु समर्थः ॥ २८॥ तामिति । सखे हे मित्र । बहरसा बहुलो रसो जलं शृंगारादिरमो यस्यास्ताम् । कामावस्था मन्मयावस्थाम् । इति एवं रोत्या । वर्शयन्तीम् प्रकटयंतीम् । उत्फुल्ल प्रततलतिकागजपर्यन्तकेशाम् उद्गतानि फल्लानि पुष्पाणि यामां तास्ताभिः । प्रततामितिकाभिः वल्लरीभिः गढ़ः संवृत्तः पर्यन्तदेशी सस्यास्साम् । 'प्रततिविस्तृती वल्ल्याम' इति विश्वः । तो गम्भीर नदीन् । निषध आश्रित्य । लम्बमानस्य अवलम्म्यमानस्य । जघनमारुह्य स्थितस्यैलि दम्यते । ते तव । प्रस्थान प्रयाणम् । 'प्रस्थान गमनं गमः' इत्यमरः । कथमपि कृणापि । भाषि भविष्यति । अत्रकृच्छ्रवे कारणमाह । नातास्वादः अनुभूतरसः । विवृतजघना विवृतं प्रकटिस जधन करिस्तपूर्वभागोवा यस्यास्ताम् । 'जपनं स्यात्कटि पूर्व श्रोणीतांगावरा स्थात्' इति मादयः । विपुलअपनामिति पाठः । विहातु त्यक्तुम । कः पुमान् । समय: दक्षः । कोपि न शाक्त इति भावः । १. नीस्वत्यपि पाठः।