________________
वितीय सर्ग
१६७
मा कुरु । त्यपि भवति । प्रतिस्वच्छवृत्ते अतिस्वाछा निर्मला पुत्तिराधरणम् अम्भसा प्रमो वा यस्यास्तस्याः । तस्याः गम्भीरायाः । रसम बदकम् । शृङ्गाराविरस वा। अनुभव अनुभवः ॥२५॥
अन्वय-वं अपि ना सुभगा धुनी गम्भीरा इति मा अवस्थाः । गत्वा स्वयि अतिस्व कछवृत्तेः तम्याः रस अनुभव । गम्भीरायाः सरितः घेतसि इव प्रसम्ले पसि तं प्रकृतिसुभगः छायास्मा अपि प्रशं लाते । ___अर्थ-तुम भी उस मनोहर नदी की अत्यधिक गहरी होने के कारण : अवज्ञा मत करो 1 ( वहाँ ) जाकर तुम्हारे विषय में अत्यन्त निर्मल बुद्धि वाली अथवा सुनिर्मल आचारवाली उस गम्भीरा नदी के रस (जल-प्रेम') का अनुभव करो । गम्भीरा नदी के मन के समान निर्मल जल में तुम्हारा स्वभाव से सुन्दर छाया रूप प्रतिविम्ब ( परछाहीं) भी प्रवेश को प्राप्त करेगा।
तस्मादेवं प्रणयपरतां स्वय्यभिन्यज्जयन्ती, लोलाहासानिव विदधती सा धुनी शीकरोस्थान् । तस्मावस्याः कुमुदविशवान्याहसि त्वं न धैर्या
मोघीकतु बटुलशफरोतमप्रेक्षितानि ।। २६ ॥ तस्माविति । तस्मात् नतः । शीकरोस्पान जलकोत्पन्नान् लौलाहासानु लीलामुकता हासास्तान् । विपतीव कुर्वतीव सा मी सा नही । स्वपि भवति । एवम् उक्त प्रकारेण । प्रणयपरतो राग परत्वम् । अभिष्यम्जयम्ती प्रकाशयन्ती । भवेदेति शेषः । तस्मात् प्रणयपरत्वम्यनादेव । अस्या: गम्भीरायाः । अब विनावानि कुमुवानीक विपादानि कुवलयनिर्मलानि । बटुलशफरोनिक्षितानि चढ़कानि शीघ्राणि फराणां मीनानाम् उदत्तनापुलवितान्येव प्रेक्षितानि लोपनानि । 'पाश्ववंचटल शीघ्रम् ।' इधि । एतदेव गम्भीरायाः स्वयि अनुरागम् । बात पाट्यात् । मोधीत निरर्थककरणाय । एवं भवत् । माहाँस योग्यो न. भवति । सफला कुविति भावः ॥ २६ ॥
अन्वय तस्मात् शीकरोत्थान लीलाहासान् विवरती इव साधु नी एवं स्वपि प्रणयपरता कमजयन्ती ( भवेत् ) तस्मात् अस्माः कुमुपविशवानि चटुलमाफरोद्वतनप्रेक्षितानि धैर्यात् मोधीकातुन अहसि ।
अर्थ-प्रेम प्रकट करने के कारण जलकणों को उत्पत्ति द्वारा मानों लीलापूर्वक हास्य करती हुई वह नदी इस प्रकार यदि तुम्हारे प्रति प्रेम को व्यक्त करे तो ( तुम) गम्भीरा नदी के कुमुदों के समान उज्ज्वल और