________________
पार्श्वभ्युदय याम् । अन्यम्यसनविधुरेण अन्यदुःखदुःखितेन । भाष्यम् अवश्यम् । 'ओरावस्यके इति पण । तत् तस्मात् । मानोः अरुणस्य 1 प्रियकलिनी संस्तवं प्रिया चासो कमलिनी च तस्याः नलिन्याः संस्तवं परिचयम् । 'संस्तनः स्थायरिचयः' इत्यमरः । त्वं भवान् । मा निवन्धाः मा स्म निवारयस्व । सोपि इनः । नलिन्याः नलानि अम्बुजामि अस्याः सन्तीति नलिनी पद्मिनी ! तूणेऽम्बुजे नल नातु राशि काले तु न स्त्रियाम्' इति शब्दावे । तस्याः कान्तायाः । कमलबदनात् क्रमलं स्वकुसुममेव वदनं मुखं तस्मात् । भालेयानं प्रालेपमेव अखं नाम्बु । 'रोदनं चानम्' इत्यमरः । हम् अपनयनाय । प्रत्यावृत्तः प्रत्यागतः । भानोर्देशान्तरागमनाम्मलिन्या- खपिडत
अमिति भावः । त्वयि भवति । करधिकरानशून हस्तान्या रुणद्धि इति कर विवप् । तस्मिन् करधिकरनिवारके सति । 'बलिहस्तां शमः कराः' इत्यमरः । अमल्पाभ्यसूयः अधिकद्वेषः । स्यात् भवेत् ।। २४ ॥
अन्वय-अन्यत् । आर्य मित्रेण अन्यश्वसनविधुरणभाव्यं, तत् त्वं भानोः प्रियकमलिनी संस्तव मा निरुन्धाः । नलिन्याः कमलयपनात् प्रालेयान हत प्रत्यापृतः सः अपि त्वयि कररुधि अनल्पाम्पसूयः स्यात् । ___ अर्थ हे आर्य ! दूसरी बात यह है अर्थात् सूर्य का मार्ग रोकने पर दूसरा दोष यह है कि मित्र को दूसरे की विपत्ति से दुःखी होना चाहिए। अतः तुम सूर्य का प्रिय कमलिनी से परिचय मत रोको । कमलिनी के कमल रूप मुख से हिमरूप आंसू को हटाने के लिए पुनः आया हुआ वह सूर्य भी तुम्हारे द्वारा किरणों के रोके जाने पर अधिक ईर्ष्या वाला होगा ।
गम्भीरेति स्थमपि सुभमां सां धुनी मानमंस्था, गत्वा तस्या रसमनुभवत्वय्यतिस्वच्छवृत्तः । गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने, छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ॥ २५ ॥ गम्भीरनि । गम्भीरायाः सरितः गम्भीरानामतटिन्याः उदात्तनायिकायाश्चेति ध्वन्यते । प्रसन्ने अनुरक्तवान्मलशन्ये । चेतसीय मनसीव । प्रसन्ने निर्मले । पति पदके । प्रकृति सुभगो प्रकृश्या स्वभावेन सुभगः सुन्दरः । 'सुन्दरेऽधिक भाग्यांश उक्लेिं तटवासरे । तुरीयांशे धीमति च मुनमः' इति शब्दार्णवे । ते तव । छायास्मापि छायारूप आत्मा तथोक्तः सोऽपि । बिम्बं शरीरं च । प्रवेशम् । लप्स्यते प्राप्स्यति । साक्षात्प्रवेशनमनिच्छोरपि । छायाद्वारा वा तद्रसानुप्रवेशस्यावश्यं भाविवादित्याशयः । स्वमपि भवानपि । सुभगा मनोहराम् । तो धुनीम् गम्भोराख्यां नबोम् । गस्था प्राप्य । गम्भीरेति निम्नवतीति गाम्भीर्यगुणवतीति वा । मावस्थाः अवस