________________
पाश्वभ्युदय
अन्वय- यद्यपि अस्यां क्षणपरिचयः स्वमंत्रा साविशायी ( तथापि ) तक्र आसक्ति योगात् वैरं च शिथिलीकृत्य पुनरपि सूर्ये दृष्टे भवान् अध्वशिष्टं वाहयेत् ३. सुहृवां अभ्युपेतार्थं कृत्याः न खलु मन्दायन्ते ।
अर्थ- यद्यपि इस नगरी में क्षणभर का परिचय स्वर्ग में दीर्घ समय तक ) निवास करने का भी अतिक्रमण करता है तथापि उस नगरी में आसक्ति (तीव्र अनुराग ) को शिथिल ( कम ) करके तथा मेरे साथ मित्रता के कारण शत्रुभाव को छोड़कर पुनः सूर्य दिखाई देने पर आप शेष मार्ग को पार करें, (क्योंकि) मित्र के कार्य को अङ्गीकार करने वाले सज्जन विलम्ब नहीं करते हैं ।
१६४
भावार्थ - इस नगरी में एक क्षण का निवास स्वर्ग में सागरों पर्यन्त निवास से अधिक अच्छा है ।
रुद्धे भानौ नयनविषयं नोपयाति त्वयाऽसौ मासो' भङ्गादघनिरसनं मा स्म भूयन्निमित्तम् । तस्मिन्काले नयनसलिलं योषितां खण्डितानां, शान्ति नेयं प्रणयिभिरतो व भानोत्यजाशु ॥ २३ ॥
रुद्ध इति । त्वया भवता भानो सूर्ये । रु तिरोहिते सति 'संत्रोतं स्वमावृत्तम्' इत्यमरः । असौ भानुः । नयनविषयं जनानां नेत्रगोचरम् । नोपयाति नोपगच्छति । मासः मासस्य पद्दन्नोमास्' इत्यादिना मासशब्दस्य मासित्यादेशः । भङ्गात् अपूरणात् । स्वन्निमित्तं त्वमेव निमित्तं कारणं यस्य तत् तथोक्तम् । अधनिरसनं दु:खनिवारणम् । 'अहो दुःखभ्यसनेष्वधम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृति' इति चामरः । मा स्म भूत् मा जनिष्ट । सूर्ये अदृष्टे दिवसगणनाया अभावः । तदभावे मासपूर्तिज्ञानाभावः । तदभावे कान्तायाः संवत्सर प्रमितस्य विरहदुःखस्य निवारणम् । त्वत्सम्पर्कादि नाभावि न भवतु । किन्तु मासपूरणादेव जायतामिति तात्पर्यम् । किन्तु । तस्मिरकाले प्रागुक्ते सूर्योदयकाले खण्डितानां योषिताम् नायिकाविशेषाणाम् । 'ज्ञातेऽन्यासंगचिकृतेप्याकषायेति' दशरूपके । नधनसलिलम् अनजलम् । प्रणयिभिः प्रियतमैः । शास्ति शमनम् । नेयं नेतत्र्यम् । णीञ् धातुः विकर्मकः । अतः कारणद्वयात् । भानोरकस्य । वत्मं मागंम् । आशु शीघ्रम् | त्यज मुञ्च । तस्य रोघको मा भूदित्यर्थः ।
I
अन्वय ---वमा भान रुद्ध े असौ नयनविषयं न उपयासि । त्वन्निमित्तं भासः भङ्गात् अपनिरसनं मा स्म भूत् । तस्मिन् काले खण्डितानां योषितां नयनसलिल प्रणयभिः शान्ति नेयम् । अतः भानो वरमं आशु स्यज ।
१. मासो ।