________________
द्वितीय सर्ग
इत्यमरः । पुरं पुरीम् । 'पू: स्त्रो पुरीनगयौं वा' इत्यमरः । इति एवम् । चिरम् । भ्रान्त्वा बिकृत्य । चिरविलसमात् चिरस्फुरणात् । बिनविद्युत्कलनः खिम्ना मलान्ता विद्युदेववाल कान्ता यस्प मः । 'कलयं श्रोणिभाध्ययोः' इत्यमरः । हुप्सपाराबतायो मुप्ताः पारात्रता परस्परवियुक्ताः कलरवाः यस्यां तस्याम् । 'पारावतः कलरमः' इत्यमरः । अनेन पारायतकान्तायां सुखानुभवो ध्वन्यते । कस्यचित् क्वचित् । भवनवलभी भवनस्य बलभावाच्छाम ने उपरिभाग इत्यर्थः । 'आच्छादन स्मादलभिः गृहाणाम्' इप्ति फ्लायुधः । अशेषां सम्पूर्णाम् । तां पत्री निशाम् । नौत्वा यापयित्वा । सुखं विषयसुखं । अनुभव अनुभूयाः ।। २१ ।।
अन्वय-रात्रिसम्भोगधूपैः लम्धामोदः चिरविलसनात खिन्न विद्युत्कालत्रः गरीयान् त्वं इति कृत्स्ना पुरं भ्रान्त्वा सुप्तपाराबतायां कस्याञ्चित् भवनवलभी तो अशेषां रात्री नीत्वा सम्व अनुमव ।
अर्थ-रात्रिकालीन सम्भोग के समय प्रयुक्त धूपों ( धूप, चन्दन, अगुरु आदि सुगन्धित द्रक्ष्यों के चूपों ) से प्राप्त सुगन्धवाले बदत देर तक चमकने के कारण थको हुई बिजली रूप पत्नी वाले गुरुतर आप इस प्रकार सम्पूर्ण नगर में भ्रमण कर सोए हुए कबूतरों से युक्त किसी भवन की छत पर उस सम्पूर्ण रात्रि को बिताकर सुख का अनुभव करो।
पद्यप्यस्यां क्षणपरिचयः स्वर्गवासातिशायी, तत्रासक्ति सपदि शिपिलीकृत्य बरं च योगाम् । दृष्टे सूर्य पुनरपि भवान्याहयेवध्वशिष्ट,
मन्वायन्ते न खलु सुहृदामभ्युपेताकृत्याः॥ २२ ।। पवीति । अल्पाम् उज्जयिन्याम् । अगपरिषयः क्षणस्योत्सवस्य परिषयः परिचर्या । कालविशेषोत्सवयोः क्षण:' इत्यमरः । स्वर्गवासातिशापी स्वर्गवासावयासशयेत इत्येवं शील तथोक्तः । स्वर्गसुखादपि प्रकृष्टः । मद्यपि भवति घेतमापि । सत्र नगर्याम् । आसक्ति लाम्पट्यम् । इष्टे उदिते । सूर्ये भानौ । योगात् सञ्जतेः । सदुदृये भोगविगमादित्याशयः । 'योगः सन्नहनोपायध्पानसङ्गतियुक्तिषु' इत्यमरः । वरं च विरोधमपि । सपदि शीघ्रण । शिथिलीकृत्य परिहत्य । पुनरपि भयोपि । भवान् त्वम् । अवशिष्टम् अवशेषमार्गम् । वाह्येत् गच्छेत् । तथाहि मुहवा मित्राणाम् । 'अथ मित्रं सखा सुहृत्' इत्यमरः । अभ्युपेतार्थकृत्याः अभ्युपेता अङ्गीकृता अर्थस्य प्रयोजनस्य कृस्मा क्रिया यस्ते तथोक्ताः । अङ्गीकृतमित्र प्रयोजना इत्यर्थः । 'अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु इत्यमरः । 'कृत्या क्रिया देवतयोः कार्येस्त्रीकुपिते त्रिषु' इति यादवः । न खल मंगायाते मंदान भवन्ति हि मंत्रम् इव माचरतीति मंदायते । सुन्धातुः 'निषेधवारपालंकारजिशासानुनये सलु' इत्यमरः ॥२२॥