________________
१६२
पाश्र्वाभ्युदय तासामन्तमणितसुभगं सम्भृतासारधारस्तोयोत्सर्गस्तानतमुखरो मा च भूयिषलवास्ताः ॥ २० ॥ क्रीठाहेतोरिति । यदि च पक्षान्तरे । 'पक्षातरे चेदि च' इत्यमर । भवतः तव । क्रीडाहेतोः विलासनिमित्तम् । गर्जनेन स्तनितेन । उत्सुकरवं लाम्मट्यम् । 'इष्टार्थोयुक्त तत्सुकः' इत्यमरः । तहि ! वनितानपुरारावहुधं वनितानां नारीणां नपुरस्याराव इस इवनिरिद 'आरवारावसंरावविरावा' इत्यमरः । हृद्यं हृदयस्य प्रियम् तथीवतम् यया भवति तथा । 'पश्यपथ' इत्याविना निपातना प्रत्ययः । 'हृदयस्प हृद्यापलास' इति हृदावेशः । 'अभीष्टेभीप्सितं हृद्यम्' इत्यमरः । तासा मारीणाम् । अन्तमणितसुभगम् अन्तर्मणिमिव अनक्षितकूजितमिय सुभगं मनो। हरं यथा भवति तथा । मन्दमन्द शनैः शनैः । वीप्सायामिति द्विः' । स्तनय गजंय । ताः स्त्रियः । चिालवा: भीरवः । विषलवोविह्वलः' इत्यमरः । भवतीति तप्त इति शेषः । सम्भूतासारधारः सम्भृता आसारस्य धारा वेगववर्षस्य धारा मेन सः । तोपोत्सर्गस्तनितमुखरः सोमस्य उत्सर्गो वर्षणं तम्निमित्तं यत् स्तनितम् उच्चगजितमित्यर्थः । न मुखरो वाचालः | मा पभूः न भवेत्यर्थः ।। २० ।।
अन्वय-यदि व क्रोगहेतोः भवतः मर्जनेन उत्सुकवं वनितानपुरारावष्य तासां अन्तर्मणित सुभगं मन्वं मन्दं स्तनय सम्भृतासारधारः तोयोत्सर्गस्तमितमुखरः कमा भूः ताः विवलयाः । ___ अर्थ-यदि क्रीड़ा के लिए आपको गरजने की उत्सुकता है तो स्त्रियों के नूपुरों की ध्वनि के समान हृदय को प्रिय, उन स्त्रियों की रति क्रीड़ा के समय उच्चरित अक्षररहित ध्वनि विशेष के समान मनोहर मन्द मन्द गर्जना करो। वेगवती वर्षा की धारा को निष्पत्ति करने वाले तुम जल वृष्टि के लिए किए जाने वाले गर्जन से शब्दशील मत बनो, क्योंकि वे स्त्रियाँ डरपोक होती हैं। इतोवेष्टितानि- .
भ्रान्त्वा कृत्स्ना पुरमिति चिरं रात्रिसम्भोगधूपैलेब्धामोदः सुखमनुभव स्वं गरीयानशेषाम् । तां कस्यांविनवलभी सुप्तपाराबताया, नीत्वा रात्री चिरविलसनास्सिन्न विद्युतत्कलनः ॥ २१ ॥ भ्रान्त्येति । रात्रिसम्भोगधूपैः रात्री निक्षिप्तसम्भोगधूपः । लब्धामोयः सन्धः आमोदो मनोहरपरिमलो यस्य सः । गरीपान् प्रकृष्टो गुरुः 'गुणाङ्गात्' इति ईयस् । 'प्रियस्थिर' इति गरादेशः । वं भवान् । nt सकलाम् । 'विश्वमशेक कृत्स्नम्