________________
द्वितीय सर्ग
नायं रौद्रो मुरिति चिरं साधुवादैः प्रियान्ते, शान्तोद्वेगस्तिमितनयनं दृष्टभक्ति धान्या॥ १६ ॥ माट्यमिति । भवान्या भवस्य परल्याः । 'वरुणेन्द्रभव' इत्यादिना की आनचागम- अपम् एषः । रौद्रः सद्रसम्बन्धः । अथवा भयङ्करः । न न भवति । किन्तु । मधुरिति मदल इति । 'कोमलं मृलं मृदुभत्यपरः । चिरं दोधकालम् । साधुधावः बलाघोंक्तिभिः । प्रियान्ते प्रियस्येश्वरस्य दिनिन्द्रस्प अन्ने समोपे । शान्तोछैगस्तिमिलनयनं शान्तः उद्वेगो गजाजिनदर्शन भयं ययोस्तं अतएव स्तिमिते निश्चिते नयने यस्मिन्कर्मणि तत् । 'उद्वेगस्त्वरिते क्लेशे भय मन्थरगामिनि' इति कामदाणवे । वृष्टभक्तिः भक्तिः पूज्येष्वनुरागः दृष्ट्रा भक्त्रिस्य सः 1 सुचिरतनः सुरुचिरा मनोहरा तनुर्यस्थ सः तथोक्तः सन् । तारापुष्पश्कररुचिरे तारा एव पुष्पाणि सेषां प्रकरः समूहस्तेनरुचिरं तस्मिन् । अनेन प्राक् पुष्पा मलि विधायेति ऽवम्यते । व्योमरों व्योमैवरङ्ग नाट्यस्थानं तस्मिन् ‘रङ्गयुणि रङ्गो ना रोगे नृसस्थले रणे' इति भास्करः । नाट्यं नर्तनम् । तन्वन् कुर्वन् । तां प्रसिद्धाम् । सोम्यविद्युम्नटों सौम्या रम्या विद्युत् तडित् सैव नटी नतंकी ताम् । तां नादय नतंय ।। १६॥
अन्वय-नाट्य तत्वन् न अयं रौद्रः (अपितु) मृदुः इति प्रियान्ते साधुवादः 'भवान्याशान्तोद्वेगस्तिमितनयनं चिरं दृष्ट भक्तिः सुरुचिरतनुः तारापुष्पप्रकर रुचिरे व्योमरङ्गे ता सौम्पविद्युन्मीं नाटय ।
अर्थ-गीत और वाद्य से युक्त नृत्य करते हुए यह नृत्य करने वाला भयंकर नहीं, अपितु मृदु है, इस प्रकार अपने पति के समीप में प्रशंसा परक वचनों से इन्द्राणी से भय रहित और निश्चल नेत्रों से जिसकी भक्ति चिरकाल तक देखी गई है, ऐसे मनोज शरीर वाले तुम तारारूप बिखरे हुए फूलों के समूह से मनोज्ञ आकाशरूप रङ्गस्थल में उस प्रसिद्ध मनोज्ञ या मनोहर बिजलो रूपी नटी को नचाओ।
आलोक्यैवं श्रियमथमहाकालदेवालयानां, कृत्या सान्ध्यं समुचितविधिं धात्र भूयो नगर्याम् । लोलां पश्यन्विहर शनकै रात्रिसम्भोगहेतोगच्छन्तीनी रमणवसति योषितां तत्र नक्तम् ॥ १७ ॥
आलोक्येति । अप आनन्दनर्तनानन्तरम् । एवमुक्तप्रकारेण । महाकालदेवालयामां महाकालवनस्पत्यालयानाम् । धियं सम्पत्तिम् । आलोय प्रेक्ष्य । अत्र चैत्यालयनिकटदेशे । सान्ध्यं सन्ध्याकाल सम्बन्धिनम् । समुचितविधिम् - स्वयोग्या