________________
१५६
पार्वाभ्युदय गजितेन कम्पिताः । किस्विविति किमिदमिति । आत्तशा गृहीता शङ्का याभिस्ताः। किञ्चित् ईगत् । लिम्वलितबदनाः तियंग्वलित वनितं वदनं यासां ताः । बडो. कम्पस्तनतटलुइल्लोलहाराः बद्धो रचित उत्क्रम्पी ययोस्ती च तो स्तनौ च तयोश्वलसतृष्णयोः' इत्यमरः । सलोलाः लीलया सह वर्तन्त इति तथोक्तास्तान् । ता: पण्यामनाः । स्वपि भवति । मधुकरश्रणियोर्धान् मधुकराणा भूशाणां श्रषिः मालेब दोस्तान् । कटाक्षान् अपाङ्गान् ।'अपाङ्गोमत्रयोरन्ते कटाक्षोपाङ्गदर्शने" इत्यमरः । आमोश्यन्ति आवजिलि । पौरुषकृताः सत्यः समः प्रत्युपकुर्वन्तीति भावः । ___ अन्वय-भूयश्च तत्र वस्तमितचकिताः किस्वित् इति आत्तशङ्काः किञ्चित्तिर्यग्वलितबदनाः बद्धोत्कम्पस्तनसटलुठल्लोलहारा ताः पण्याङ्गनाः त्वयि सलीलान् मधुकरणिवीन् कटाक्षान् आमोक्ष्यन्ति ।
अर्थ-पुनश्च उस कलकल नामक जिनालय में तुम्हारे गरजने से डरी हुई यह क्या है ? इस प्रकार शङ्का को प्राप्त हुई। मुंह को कुछ तिरछा घुमाए हुई. भव से उत्पन्न कपपी के कारण जिनके स्तन के तटवर्ती हार लोटने से चंचल हो रहे हैं ऐमी वे वेश्यायें तुम्हारे ऊपर भ्रमरों की पंक्तियों के समान दीर्घ कटाक्षों को छोड़ेंगी।
इत्यं भक्तिप्रकटनपटुस्तत्र चातोयगोष्ठी, कृत्वा मन्द्रस्तनितमुरवरध्वानमाविवितत्वन् । वन्दारूणां शृणु सुनिभूतस्तोत्रपाठं मुनीनां, पश्चाबुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः ॥ १३॥
इत्यमिति । इत्यम् अनेन प्रकारेण । तत्र चैत्यालये । भक्सिप्रकटनपटुः भक्तेगुणानुरागस्प प्रकटन प्रकाशे पश्चतरः । मन्दस्तनितमुखवानं मन्द्र स्तनिता मेत्र मुखस्य मुरजस्य धाने ध्वनिम् । आधिवितम्वन् प्रादुः कुर्वन् । 'प्रकाशे प्रादुर्णवः स्पात' इत्यमरः । आसोधगोडी च वाघ्रगोष्ठीमपि । कृत्वा विधाय । पश्चात बाध गोष्ठ्यनन्तरम् । उच्चः महत् भुजत हवनं भुजतरूणां वृक्षविशेषाणां वनं सदुपवनम् । मण्डलेन मण्डलाकारेण | अभिलीनः अभितो व्याप्तः सन् । कर्तरि क्तः । वारूणा बन्दनशीलानाम् । ‘वम्दारुः' इत्यामः । मुनीनां यतीनाम् । सुनिभूतस्तोत्रपाठं सुनिश्चलस्तुतिपठनम् । शृणु अति विषय विधेहि ॥ १३ ॥
अन्यय-पश्चात् च तत्र इत्यं भक्ति प्रकटनपट्टः आतोधगोष्ठी कृत्वा मन्द्रस्तमितमुरवरध्वानं आविवितन्त्रन् उच्च जतरुवन अभि मण्डलेन लीनः बन्दारणा मुनीनां स्तोत्रपाठं सुनिभृतः ( सम् ) शृणु ।