________________
द्वितीय सर्ग
१५५ से युक्त तथा बजते हुए नूपुरों वाली, सुललित पदन्यास के साथ गाती हुई, भ्रूविलासयुक्त, रत्नजटित दण्ड वाली, चामरों से थके हुए हाथों वाली, वर्षा के नवीन बिन्दुओं से सिक्त तथा चंचल और ऊपर की ओर देखती हुई गणिकाएँ देखने को मिलेंगी।
त्वां तत्राहद्भवनवलभेरूज़भागे निषण्णं, सन्ध्यारागच्छुरितवर्ष विधुदुभासिवण्डम् । ब्रक्ष्यन्ते ता विरचितमिव ब्योम्ति लीलावितानं,
वेश्यास्वत्तो नखएवसुखान प्राप्य वर्षाग्रनिन्दन ॥ ११॥ स्वामिति । तत्र जिनालये । स्वसः स्वत्सकाशात् । नक्षपद्सुखान् नक्षपदेषु. सुरतजनितनखक्षतेषु सुखानु सुखकरान् । 'सुलहेतो सुखकरः' इति शब्दार्णवे । वर्षागजिन्दून घृष्टि प्रथमजलकणान् । प्राप्य लब्ध्वा । एताः वेश्या: पण्यस्त्रियः । भाई-बबनवलभः जिनालयस्यबलभेः बक्रदारण: । 'गोपानसौतुवलभी छादने वक्रदारुणि' इत्यमरः । ऊभा और मागे 1 अण्णम् पनि । सासन तवपुर्ष सन्ध्याया रागेण छुरित मिश्रितं वपुः शरीरं यस्य तम् । विद्युकुद्भासिदा विधुदेवोभासी प्रभास्वरो दण्डो यस्य तम् । व्योम्नि आकाशे। विरचितं निमितम् । लोलावितरनमिव बिलासष्यमिव । 'अस्त्रीवितानमुल्लोचो दुष्पाञ वस्त्रवैश्मनि' इत्यमरः । प्रक्ष्यन्ति प्रेक्षिष्यन्ते ।।११॥
अन्वय--तत्र ताः वेश्याः त्वत्तः न रखपदसुखान् वर्षान विन्दुन प्राप्य अर्हवनबलभेः ऊर्च भागे निषण्णं सम्ध्यारागसरितवर्ष विचमासि दण्डं लां योम्नि विरचित लीलाविसानं इव दयन्ति ।
अर्थ-कलकल नामक जिनालय में नृत्य करती हुई वे वेश्यायें तुमसे नखक्षतों को सुख देने वाले वर्षा के प्रथमविन्दुओं को पाकर अर्हन्त भगवान् के मंदिर की छत के ऊपरी भाग में बैठे हुए संध्या की लालिमा मिश्रित शरीर वाले, विद्युत के द्वारा अपने शरीर को प्रकाशित करने वाले तुम्हें आकाश में रचे गये लीला मण्डा के समान देखेंगी।
भूयश्च स्वस्तनितचकिताः किस्विदित्यात्तशङ्काः, किञ्चित्तिर्यग्वलितवदनास्तत्र पण्याजनास्ताः । बद्धोत्कम्पस्तनतटलुठल्लोलहाराः सलीलानामोक्ष्यन्ति त्वयि मधुकरणिवीर्घान्कटाक्षान् ॥ १२ ॥ भूय इति । भूयश्च पश्चात् । तत्र जिनालये। स्वास्तमित अषिताः सव