________________
पार्वाभ्युदय तास्तत्राहर्मणिमयरणन्नपुराः पण्ययोषाः, प्रोद्गायन्तीः सुललितपदन्यासमुद्भूविलासाः । पश्योत्पश्या नवजलकणद्विसिक्ता विलोला, रत्तच्छायाचितवलभिश्चामरैः फ्लान्तहस्ताः ॥ १० ॥ ता इति । तत्र जिनालये । अहः त्वद्गमनसमयो दिवा चेदित्य स्याहियते । मणिमयरणन्नपुराः रणन्नश्चते नुपुगश्च तथोक्ता: मजीरो नूपुरोऽस्त्रियाम्' इत्यमरः | मणिमया रणनपुगः यास ताः। सुललितपदन्यासं पदानां शब्दरूपाणी चरणानां वा । 'पदं व्याजानित घिसत्राणलक्ष्मसु' इति भास्करः । न्यास: रचनाविशेषः तथोक्तः । सुललित: पदन्यासो यस्मिन्कर्मणि तत् । प्रोगायती: गानं कुर्वन्सीः । उद्धृषिलासा: 5 बोबिलासः सूविलासः उद्गतो 5 विलासो थासां ताः। रत्नच्छायाखमितालीम यासरः रवाना कमाना छाया यत्या खचिता मिश्रिता वलयश्यामरदण्डा येषां तेः । 'बलिश्चामरद चर्मणि इति विश्व: । चामरैः प्रकीर्णकः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । पलाम्तहस्ताः श्रान्तपाणयः । एतेन देशिकन शितम् । तदुवतं नुत्यसर्वस्वे-'खगफन्दुकवस्त्रादिण्डिका चामर वजः । द्रोणादि धुत्वा यत्कुर्यान्नत्यं तद्देशिक भवेत्' इति । नवजलकणविसिक्ताः नवीनलिलशीकराणां हो वा त्रयो वा द्वित्राः 'सृज्वार्थः' इति समासः । 'प्रमाणे सत्यान्तः' इति उप्रत्ययः । 'डित्यन्त्याप्रादे:' इत्यन्त्योदलकतैः सिक्ताः । स्त्रयति शेषः। विलोला: चञ्चलाः। उत्पश्या: उत्पश्यन्तीति तथोक्ताः । 'पानाध्मा' इति पक्ष्यादेशः । ताः पथ्ययोषितः गणिकाः । पश्य अवलोकय ॥१०॥
अन्वय-तत्र अहर्माणमयरणन्नूपुराः सुललितपदन्यासं प्रोद्गायन्तीः उद्ध् - विलासाः उत्पश्याः नवजलकणिकाद्विअसिक्ताः विलोलाः रत्नच्छाया खचितवसिभिः चामरः क्लान्तहस्ताः ताः पण्ययोषाः पश्य |
अर्थ-महाकाल बन के अंदर स्थित कलकल जिनालय में सूर्यकान्तमणि से निर्मित शब्द करते हुए नूपुरों वाली, मनोहर पदन्यास से युक्त, ऊँचे स्वर से गान करने वाली, चरमसीमा को प्राप्त भौहों के बिलास वाली, कार की ओर देखने वाली, नए जलकणों से दो या तीन बार सींची गई, चञ्चल अथवा अत्यधिक शोभायमान, रत्नों से खचित दण्ड वाले चामरों द्वारा जिनके हाय थक गए हैं, ऐसी उन नृत्य करने वाली वेस्याओं को देखो।
भावार्थ--हे मेघ ! यदि तुम जिन मंदिर में पहुंची तो तुम्हें वहाँ मणियों