SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ द्वितीय सर्ग १५३ से प्रसिद्धि को प्राप्त हुआ जैन मन्दिर है । उन जिनेन्द्र भगवान् का उच्चारण करते हुए जित ध्वनि रूप मृदङ्गों से सेवाकर गंभीर गर्जनाओं के सम्पूर्ण उत्कृष्ट फलों को तुम प्राप्त बार लोगे। सायाह्न चेत्तदुपगतवान्मार तत्कालपलासङ्गीतान्ते श्रमजलकर्णराचितानीः सुकण्ठीः । मन्दं यान्तीश्चतुरगणिकाः शोकरैः सन्नयेस्त्वं, पावन्यासक्य णितरसनास्तत्र लीलावधूतः ॥९॥ सायात इति । तत्र वने सायाले सायं च तत् अहरच' साया तस्मिन् । 'संख्याव्ययसाशात्' इति अट् । अलादेशश्च तबाम । तजितनश्म ! उपगतवान् गतश्चेत् यदि तीहं । तत्कालपूजा सङ्गीतान्ते स बासौ कालच तस्मिन् कृता था पूजा तस्याः सङ्गीतस्पान्त सन्ध्यापूजावसाने। श्रमजलकर्णः स्वेदजललवः । आचिताङ्गीः भाजितं व्याप्तमङ्ग' यासां नाः । मन्दं शनैः । यान्तीः पान्तीति यारयस्ताः । शतृत्वः । “नदुग्' इति ड्रो पावभ्यालणितरसना: पादम्यासे: चरणक्षेपः क्वणिता रणिता रसना काञ्चीदाम यासां लाः । 'स्वीकट्या मेखलाकाञ्ची सप्तकी रसना तथा 'इत्यमरः । क्वणन्तरतत्कर्मत्वात् 'गत्यकर्मण्याधारे' इति कतरिक्तः । सुकण्ठी: चतुरगणिकाः प्रौढदेश्याः । त्वं भवान् । लीलावतः विलासावकीणे: । 'हेलालीलेत्यमी हावाः' इत्यमरः । शोकरः अम्मणः । सम्नः लालयेः ।।९।। अन्वय-तत्र सायाह्न तत् धाम उपगतवान् चेत् तत्कालपूजा सङ्गातान्ते श्रमजलकर्णः आषिताङ्गी: सुकण्टी; मन्दं यान्तीः पादन्यासक्यगित र सनाः चतुरगणिकाः लीलावधूतः शीकरः त्वं सन्नयेः । अर्थ--महाकाल वन में सन्ध्या के समय वह कलकल जिनालय नामक मन्दिर यदि तुम्हें प्राप्त हो तो सन्ध्याकालीन पूजा के सङ्गीत के अन्त में श्रम के जलकणों में व्याप्त अङ्गों वाली, सुन्दरकण्ठों से युक्त, धीरे धोरे. गमन करने वालो तथा चरणनिक्षेपों में जिनको करनियों का शब्द हो रहा है ऐसी चतुरगणिकाओं को क्रोड़ा के लिए प्रक्षिप्त ( विकोणं ) जल बिन्दुओं से सिक्त करो। भावार्थ-हे मेघ ! महाकाल वन में यदि संध्या के समय तुम जैन मंदिर में पहुँचो तो संध्याकालीन पूजा के बाद स्वेदबिन्दुओं से भोंगो हुई, धीरे धीरे चलती हुई, अपने चरणनिक्षेप के साथ करधनी का शब्द करती हुई, कोमल कण्ठ बाली चतुरगणिकाओं को तुम लीला में बिखरे हुए जलकणों से सिक्त करना । 'MD":"AL
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy