________________
पाश्र्वाभ्युदय श्वेतवस्त्रधारी, ह्रकार बीजाक्षर स्वरूप मन्त्रों के साथ श्मसान में भ्रमण करते हुए, शलधारी साधक समूह के अपनी निर्दोष और प्रिय ध्वनियों द्वारा सन्ध्यापूजा के अवसर पर मृदंग का काम करते हुए तुम प्रशंसा के योग्य सम्मान प्राप्त करोगे।
भावार्थ हे मेघ ! उस महाकाल बन में मृदंग के समान ध्वनि करते हुए आप साधक समूह द्वारा प्रशंसनीय पूजा प्राप्त करेंगे। साधक समूह उस समय विद्या सिद्ध करने रूम व्रत में लगा हुआ ह्रफुकार स्वरूप बीजाक्षर मन्त्रों के साथ उमसान में भ्रमण करता हुआ तथा त्रिशूलधारी होगा।
तत्रास्त्यन्तर्वणमपभियामासितं सन्मुनीना, जनं वेवम स्तुतिकलकलादात्ततन्नामरूढि । तं सेवित्वा स्तनितपटहैरुच्चरब्रिस्त्वमुच्चै -
समन्द्राणां फलमविकलं लपस्यसे गजितानाम् ॥८॥ तति । तत्र अन्तर्वणं महाकालवनस्य मध्यप्रदेदो । वनस्यान्तः अन्तर्वणम् "पारेमध्यान्तः षष्ठयाः' इत्यव्ययीभावः । 'प्रान्तः' इत्यादिना बनशब्दस्य णत्वं निपात्यते । अपभियाम् अवगता भीभये येषां तेषाम् । 'भीतिभॊः साध्वसं भयम्' इत्यमरः । सम्मुनीनां सन्तश्च ते मनमश्च तेषाम् । आसितम् । ‘फ्तस्य सदादारस' इति षष्ठी । मनिभिः संश्रितमित्यर्थः । स्तुतिफलकलात् स्तोत्रकोलाहलात । 'स्तवः स्तोत्रं स्तुतिर्नु तिः । 'कोलाहल; कलकल:' इत्यु भयत्रायमरः । आत्तसम्मामहडि आत्ता प्राप्ता तन्नाम फलकलजिनालय इत्यभिधानस्य रूढ़ि: प्रसिद्धियेन तत् । जैन बिनस्येदं जनम् अहंदीश्वरसम्बद्ध । वेश्म आलयम् । अस्ति वर्तते । उपचभिः ध्वद्भिः । स्तनितपटहें। स्तनिताये पटहास्तः। जिनम् । सेवित्या आराध्य । त्वं भवान् । आमाहाणाम् ईषद्गम्भीराणाम् । गजितानां स्तनितानाम् । अविकलं अखण्ठम् । फलम् इष्टप्राप्तिम् । उचः स्फुटम् । लप्स्यसे प्राप्स्यसि । 'मुलभिष् प्राप्ती' इति धातोलृट् । 'यरलाभ्यः' इतीण निषेषः ॥ ८॥
अन्वय-- अन्तर्वणं अपभियां सन्भुनीनां आसितं स्तुतिफल कलात् आत्ततन्नामहहिं जैन वेश्म अस्ति । तं उच्च रभि स्तनितपरह: सेवित्वा गजितानां अविकलं फल लास्यसे ।
अर्थ-महाकाल वन में वन के मध्यभाग में निर्भय और आगम के अनुसार आचरण करने वाले मुनियों का निवासस्थान तथा मुनीश्वरों की स्तुति जनित कलकल ( कोलाहल ) को ध्वनि से 'कलकल' इस नाम