________________
द्वितीय सर्ग
१५१
तावत् आसमयात् । 'पावत्तावन साफल्य बघौमानेवधारणे' इत्यमरः । ते स्थातव्यम् । वानाकक्त ध्यप प्राप्तः कतु रिति विकल्पिता षष्ठी। स्वया स्थातव्यमित्यर्थः ॥६॥
अत्यय-तस्मात् यावत् भानुः ते नयनविषयं अत्यति ( तावत् ) तस्य जीणंद्रुमशतबृहस्कोटरान्तः प्रयुद्ध्यामोग्लूकप्रतिभयरवे प्रेत शोफातिरौद्रे परिणत शिवारब्धसाराविणोये उपान्ते स्थातव्यम् ।
अर्थ-अतः जब तक सूर्य तुम्हारे नेत्रों के विषय का उल्लंघन करता है अर्थात् जब तक सूर्य अस्त नहीं होता है तब तक उस महाकाल बन की पुराने सैकड़ों ( बहुत से ) बड़े कोटरों के मध्य रुके हुए उल्लुओं के शब्द से युक्त भयोत्पादक शवों के सूजने से अत्यन्त भयङ्कर शृगालिओं द्वारा की गई वृद्धिंगत दिगन्तव्यापी ध्वनियों से भयानक समीपवर्ती भूमि में तुम्हें ठहरना चाहिए।
विद्यासिद्धि प्रति नियमिनो धौतवस्त्रस्य मन्त्रहूं फुकारैः पितृवनमभिभ्राम्यतः स्वैविशग्दै । पूजामाप्तास्यनधमधुरैः साधकौघस्य तस्मिन्, कुबंन्संध्या बलिपटहतां शूलिनः श्लाघनीयाम् ॥७॥ विद्यासिद्धिमिति । तस्मिन् महाकाले । विद्यासिद्धि मन्त्रादिसाधनम् । प्रति उहि श्य नियमिनः नियमोऽस्यास्सीति तस्य । 'नियमोनतम्' इत्यमरः । षोतवस्त्रस्य धौतं यस्त्र यस्य तस्य । हूपुकारैः एवंभूतबीजाक्षर संयुक्तः मन्त्रैः । पितृवर्म श्मशानम् । अभिभ्राम्यतः परितचलतः। शूलिनः त्रिशूलवतः । 'अस्त्री शूलं रुगायुधम्' इत्यमरः । सापकोषस्य मन्त्रसापकसमुदायस्य कापालिकनिवहस्येत्यर्थः । अनघमधुरैः निरवप्रियः । स्वः स्वकीयः । विशम्वैः ध्वनिभिः । 'क्षुब्धस्वान्तध्वान्त' इत्यादिना श्वनो विशब्देसि क्तान्ते साधुः । सम्पायलिपटहा सन्ध्यायां यो भूतबलिस्तषीयते तस्य परहतां भेरीनिनादरूपम् । कुर्वन् सम्भावयन् । श्लाघनीयो प्रशस्याम् पूजा सम्मानम् । आप्तासि लब्धासि । 'आप व्याप्ती' लुट् मध्यमपुरुषः ॥७॥
अन्वय---तस्मिन् विद्यासिद्धि प्रति नियमिनः धौतवस्त्रस्य हफकार मन्त्रः पितृवनं अभिन्नाम्यतः शूलिनः साधकीचस्व स्वैः अनघमधुरैः विरिधः सन्ध्याबलिपटतां कुर्वन् लाधनीयां पूजां आप्तासि ।
अर्थ-उस महाकाल वन में विद्यासिद्ध करने रूप व्रत में लगे हुए, १. विरिब्धः।