________________
१५०
पार्वाभ्युदय अपरस्मिम्मिति सममे । असिष्छन् अबसन् सन् । उपरिनिपत भयवान्धकारे उपरि निपतन्ति तथोमताः ते च ते प्रधाश्च तर्बद्धो रचितोन्धकारो यस्मिन् तस्मिन् । नितराम अत्यन्तम् । बोकामन्यपि रात्रिसदशेोप । 'कस्सखः' इति सत्यः । सिस्वातश्यः । अनम्यमस्मेति वचनान्न मम हस्यौ । महनि विवसे । 'स्रो दिनाहमी' इत्यमरः । रात्रे निशायाः । प्रेतगोष्ठीति परेतगोष्ठीति बुध्वेति शेषः । सिष्ठ आस्स्व । निशाया अतिभयङ्करस्वात् तदा अवसन् दिवस एवं स्थित्वा पश्येति भाव ।। ५ ॥
अन्यय-हे) जलघर | यदि च विचित्रां प्रेतगोष्ठी दृष्टु वाञ्छा भवति उपरिनिपसद्गुध्र बान्धकार दोषामन्य अहनि अपि नितरां प्रतगोष्ठी इति रात्रे अन्यस्मिन् अपि काले महाकाले आसाथ अतिष्ठन् तिष्ठ ।
अर्थ-हे मेघ ! यदि आश्चर्य को उत्पन्न करने वाली प्रेतों की गोष्ठी देखने की इच्छा है तो महाकाल बन के ऊपर आकाश में उड़ते गीधों के द्वारा किया गया है अन्धकार जिसमें इस कारण रात्रि समान दिन में भी अत्यधिक रूप से प्रेत गोष्ठी होती है अतः रात्रि से भिन्न समय में भी महाकाल वन को पाकर ( अधिक ) समय न बिताते हुए ठहो ।
तस्माज्जीर्णद्रुमशत बृहत्कोटरान्तः प्रबद्ध, ध्वानोलक प्रतिभयरवे प्रेतशोकातिरौद्रे । तस्योपान्ते परिणतशिवारब्धसांराविणोग्ने, स्थासष्य ते नयनविषयं यावत्येति भानुः ॥६॥ तस्मादिति । तस्मात् कारणात् । जोणंद्रुमशतवृहत्कोटरान्तः प्रबद्धवानोलकाप्रतिभयरके जीर्णानां द्रुमाणां वृक्षाणाम् अनेकानाम् बृहतः पृथुलाः कोटरा: निष्कुहास्तेषामन्तमध्यं तत्र प्रबद्धो ध्वानो येषामुलूकानां तेभ्यः प्रति भयो भयङ्करो खो ध्वनियस्मिन् तस्मिन् । 'निष्कुहः कोटर वाना' 'उलूकस्तु वायसारातिपेचको । 'भयधुरं प्रतिभयम्' इत्यमरः । प्रेतयोफातिरो प्रेतानां शबानां शाफेन एवमथुना 'शोफस्तु स्वयथुः शोशः' इत्यमरः । अतिरौद्रे 'रौद्रं तूयम्' इत्यमरः । परिणतशिवारस्पसाराविणोप्ने शिवाभिः क्रोष्ट्रोभिः आरम्प कृतं साराविणं निः सपूर्वस्म
शब्दस्य इति पातोः व्याप्ती भावे नजिनिति जिन् । 'अजिनोऽण्' इत्यण् । 'ञ्णिस्पस्या' इत्यात् । 'आरबोदवादेः' इत्यारे । 'दिवा हरीतको क्रोष्ट्रो शमीनद्यामलक्युमा । शिवो घोरे पद्मरागें हरकोलं शिवं जले' इति वैजयन्ती । सस्य महाकालबनस्म । उपास्ते समीपे प्रेतबने । यावत यावत्कालेन । भानुः सूर्यः । नयनविषयं दृष्टिगोचरम् । अत्यति अतिक्रमति अस्त गन्तीत्यर्थः । उत्तदोनित्य सम्बन्धात्।