________________
हितीपत
सतीति । अन्यस्मिन्नपरस्मिन् । सुरभिशिशिरस्वच्छतोयलवावी सुरभि सुगन्धि शिशिर शोतल स्वच्छ निर्मलं सुरभि च तत् शिशिरं व सुरभिशिशिरं च तत् स्वच्छ व सुरभिशिशिरस्वच्छ ख्रजकुंडादिवदन्यतर प्राधाम्येन विशेषणं व्यभिचारे कार्यमिति कर्मधारय । तोयं यस्य स तथोक्तः लंद आदिर्यस्य स हवादिः स बासौ हृदादिश्च तस्मिन् । नानास्वायो नानावित्रः स्वादुर्यस्य तस्मिन् । नानारस इत्यर्थः । पविते पवित्रीभूते । पूङ, पबने । 'श्लशोः' इति विविकल्पः । पूत पवितमिति विवासिद्धमित्यर्थः । सति योग्ये । पसि सलिले। पोतिनः पीतमनेन पूर्व पीती पीतवानित्यर्थः। तस्यपोतिनस्तद। क्तिनोडमोः सुबित्ति पयसः सप्तमी । तोयक्रीडानिरतयुवतिस्नानतियते: तोयक्रीडासु निरतानाम् आसवतानां युवतीनां स्नानं स्नानीयं चन्दनादि द्रव्यं । 'स्नानीयभिषवे स्नानम्' इति यादवः । तेन तिषतः सुरभिभिः । कटुतिक्त कषायाद्याः सुरभीप्ति प्रकीर्तिताः' इति हलायुधः । मरुद्भिः पवनैः। व्याधूतः आकम्पितः । गन्धवस्याः सरितः सेवारिभिः सलिलेः । सलिनोवः जलक्रीडाघिनोदः । कमिव भवेत् किंवत्स्यात् । पश्यति शेषः ॥ ४॥
अन्बय --अन्यस्मिन् सुरभिशिशिरस्वच्छतोयलदादी नानास्वादौ पविते सति पनि पोतिनः स्वत् व्याधुतः तोयक्रीडानिरतयुवति स्नानतिक्तैः तः गन्धवत्याः पारिभिः विनोदः कथमिव भवेत् ।
अर्थ-गन्धवती मे भिन्न दूसरे सुगन्धित, पीतल तथा स्वच्छ जल वाले सरोवर आदि में अत्यधिक स्वादयुक्त, पवित्र तथा समीचीन जल का पान करने वाले तुमको वायुओं से अत्यधिक कम्पित, जलक्रीड़ा में आसक्त, युवतियों द्वारा प्रयुक्त स्नान की वस्तुओं से उत्पन्न सुगन्धों से युक्त गन्धवती के उन जलों में सन्तोष कैसे होगा? अर्थात् किसी भी प्रकार से नहीं होगा ?
भावार्थ-तुम्हें वहाँ विलम्ब नहीं करना चाहिए। द्रष्टुवाञ्छा यदि च भवति प्रेतगोष्ठी विचित्रां, तिष्ठातिष्ठन्नुपरिनिपतद्गध्रबन्धाधिकारे । दोषामन्येप्यहनि नितरां प्रेतगोष्ठीति रात्रेरयस्मिञ्जलपर महाकालमासाझ काले ॥५॥
दृष्टुमिति । हे जलधर हे मेघ । विचित्रो विविधाम् । प्रेसगोष्ठो परेतगोष्ठीम् । *परत प्रेतसंस्थिताः ।' समज्यापरिषद गोष्ठी' इत्भयत्राप्यमरः । वृष्टु अवलोकितुम् । भवत: तव । वाञ्छा अभिलाषः । यदि भवति चेत् तहिं 1 महाकाल महाकालाभिधानम् तत्पुरोसम पगतमरणम् आसाब गरवा । अन्यस्मिन्नपि काले