________________
१४८
पाभ्युिदय व्याख्या-टीकाकारों ने चण्डेश्वर के कई अर्थ किये हैं जैसे--(१) उग्र तप करने वालों में अग्रणी । (२) क्रोधादि द्रव्यकर्म तथा भावकर्म का नाश करने वाले । (३) चण्ड (कषायों) का ईश्वर जीतने वाला (४) शीघ्र गामी मेघ का स्वामी । (५) तीक्ष्ण रूप से जगत का उद्धार करने में समर्थ ।
त सेवेथाः कृतपरिगतियाकिरन्पुष्पवर्ष, स्तोत्रीकुर्वन्स्तनितमभितो दुन्दुभिस्वानमन्द्रम् । वातोद्धृतरनिभुततरैरुत्तङ्गः पयोभि- . धूसोयानं कुवलयरजोगन्धिभिर्गन्धवस्थाः ॥ ३॥ तमिति । कुवलपरशोविनिः जसल ग इ। गोतानात्' इगि इ प्रत्ययः । थातीयूतः वायुना कम्पितः । अनिभृततरैः अततरः। उत्तरङ्ग उन्नततरङ्गो येषां तैः । गण्यवत्याः गन्धवतोनामनद्याः । पयोभिः वारिभिः । पूतोधामं धूतमुखानं यथा भवति तथा । कुतपरिगतिः परिलो गमनं परिगतिः । प्रदक्षिणम् कृता परिगतिर्येन सः। पुष्पवर्ष पुष्षाणां वर्ष पुष्पवर्ष वा पुष्पवृष्टिम् ज्याफिरन् प्रकिरन् । अमितः सर्वतः । 'समीपोभयनः शोघ्नसाकल्याभिमुखेऽभितः इत्यमरः । युभिस्थानमन्द्रं दुम्नुभोमा भेरीणां स्बान इव मान्द्रं गम्भीरम् । 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । स्खनितं गजितम् । स्तोत्रीकुर्वन् प्रागस्तोत्रम् इवानी स्तोत्र करोतीति स्तोत्रीयन् स्तुति दधानः सन् । तम् अहंन्तम् । सेवेयाः भधाः ।। ३ ॥
अन्वय-(स्त्रं ) कृतपरिगतिः पुष्पवर्ष व्याकिरन् दुन्दुभिस्वानमन्द्रं स्तनित स्तोत्रीकुर्वन् गन्धदरयाः वातोद्भूसः अनिभसतरैः उत्तरङ्गः कुवल्यरजोगन्धिभिः पयोभिः तं तोद्यान सेवेथाः ।
अर्थ-(तुम ) प्रदक्षिणा देकर फूलों की तरह पानी की वर्षा करते अथवा उद्यान को हिलाकर पूथ्यों को वर्षा करते हए, भेरी को ध्वनि के समान गम्भीर गर्जना से स्तुति करते हुए, गन्धवती नदी की वायु से प्रेरित अत्यधिक चंचल तरङ्गों से युक्त, नीलकमलों को पराग से सुगन्धित जलों से उस उद्यान को कम्पित कर अर्हन्त भगवान् की सेवा करना ।
सत्यन्यस्मिन्सुरभिशिशिरस्वच्छतोयलवावी, नानास्वादौ पयसि पविते पोतिनस्त्वद्विनोदः । ध्याधूतस्तैः कथमिव भवेद्वारिभिर्गन्धवत्यास्तोयक्रीडानिरतयुदतिस्नानतिक्तमरुदिभः ॥४॥